________________ णायाधम्मकहाओ अ. 5 1127 गाहावइणोए भवणे तेणेव उवागच्छइ 2 ता थावच्चापुत्तं एवं वयासी-मा णं तुमे देवाणुप्पिया ! मुंडे भवित्ता पव्वयाहि, भुंजाहि गं देवाणुप्पिया ! विउले माणस्सए कामभोगे मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं णिवारित्तए, अण्णे णं देवाणुप्पि. यस्स जं किंचि (वि) आबाहं वा वाबाहं वा उप्पाएइ तं सव्वं णिवारेमि / तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ गं तुम देवाणुप्पिया ! मम जीवियंतकरणं मच्चं एज्जमाणं णिवारेसि जरं वा सरीररूवविणासिणि सरीरं अइवयमाणि णिवारेसि तए णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि। तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वयासी-एए णं देवाणुप्पिया ! दुरइक्कमणिज्जा, णो खलु सक्का सुबलिए. णावि देवेण वा दाणवेण वा णिवारित्तए णण्णत्थ अप्पणो कम्मक्खएणं / तए णं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी-जंइ णं एए दुरइक्कमणिज्जा णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णण्णत्थ अप्पणो कम्मक्ख एणं तं इच्छामि गं देवाणुप्पिया ! अण्णाणमिच्छत्तअविरइ. कसायसंचियस्स अत्तणो कम्मक्खयं करित्तए / तए णं से कण्हे वासूदेवे थाव. च्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेइ 2 ता एवं वयासीगच्छह णं देवाणु प्पिया! बारवईए णयरीए सिंघाडगतिग जाव पहेसु हत्थिखंधवरगया महया 2 सद्देणं उग्घोसेमाणा 2 उग्घोसणं करेह-एवं खलु देवाणप्पिया ! थावच्चापुत्ते संसारभउविग्गे भीए जम्मणजरमरणाणं इच्छइ भरहओ अरिडणेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए, तं जो खलु देवाणुप्पिया राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुबियमाडं. बियइन्भसेट्ठिसेणावइसत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपन्वयइ तस्स णं कण्हे वासुदेवे अणुजाणइ पच्छाउरस्स वि य से सित्तणाइणियगसंबंधिपरिजणस्स जोग खेमं वट्टमाणं पडिवहइ-त्तिकट्ट घोसणं घोसेह जाव घोसति / तए.णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं णिक्खमणाभिमुहं हायं सव्वालंकारविभूसियं पत्तेयं 2 पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणाइपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं / तए णं से कण्हे वासुदेवे पुरिस.