________________ 1076 अंग-पविट सुत्ताणि पियाहि मणुण्णाहि मणामाहिं वहि समासासेइ 2 त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्थामिमुहे सण्णिसण्णे धारिणीए देवीए एयं अकालदोहलं बहूहि आएहि य उवाएहि य उप्पत्तियाहि यवेणइयाहि य कम्मियाहि य पारिणामियाहि य चउविहाहि बद्धीहि अणुचितेमाणे 2 तस्स दोहलस्स आयं वा उवायं वा ठिई वा उप्पत्ति वा अविदमाणे ओहयमणसंकप्पे जाव झियायइ // 14 // तयाणंतरं च णं अभए कुमारे व्हाए कयबलिकम्मे जाव सव्वालंकारविभसिए पायबंदए पहारेत्थ गमणाए / तए णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ 2 ता सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ 2 ता अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-अण्णया ममं सेणिए राया एज्जमाणं पासइ पासित्ता आढाइ परियाणइ सवकारेइ सम्माणेइ आलवइ संलवइ अद्धासणेणं उवणिमंतेइ मत्थयंसि अग्घाइ / इयाणि ममं सेणिए राया णो आढाइ णो परियाणइ णो सक्कारेइ णो सम्माणेइ णो इटाहि कंताहि पियाहिं मणुणाहि मणामहि ओरालाहि वर्गाह आलवइ संलवइ णो अद्धासणेणं उवणिमंतेइ णो मत्थयंसि अग्धाइ किपि ओहयमणसंकप्पे झियायइ / तं भवियध्वं गं एत्थ कारणेणं / तं सेयं खल मे सेणियं रायं एयभट्ठ पुच्छित्तए। एवं संपेहेइ 2 ता जेणामेव सेणिए राया तेणामेव उवागच्छइ 2 ता करयलपरिग्गहियं सिरसा. वत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेइ 2 ता एवं वयासी-तुन्भे गं ताओ ! अण्णया ममं एज्जमाणं पासित्ता आढाह परियाणह जाव मत्थयंसि अग्घायह आसणेणं उवणिमंतेह, इयाणि ताओ ! तुब्भे ममं णो आढाह जाव णो आसणेणं उवणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह, तं भवियव्वं ताओ ! एत्थ कारणेणं, तओ तुन्भे मम ताओ ! एयं कारणं अगूहेमाणा असंकेमाणा अणिण्हवेमाणा अपच्छाएमाणा जहाभूयमवितहमसंदिद्धं एयमट्ट आइक्खह / तए णं हं तस्स कारणस्स अंतगमणं गमिस्सामि / तए णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वयासी-एवं खल पुत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्मस्स दोसु मासेसु अइ. क्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउब्भ वित्था-धण्णाओ णं ताओ अम्मयाओ तहेव णिरवसेसं भाणियध्वं जाव विणिति।