________________ 660 अनंगपविट्ठसुत्ताणि तहा एसो भाणियव्यो जाव मंगलावत्ते य इत्थ देवे० परिवसइ, से एएणडेणं० / कहि णं भंते ! महाविदेहे वासे पंकावईकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! मंगलावत्तस्स० पुरथिमेणं पुक्खलविजयस्स पञ्चत्थिमेणं णीलवंतस्स दाहिणे णियंबे एत्थ' णं पंकावई जाव कुण्डे पण्णत्ते तं चेव गाहावइकुण्डप्पमाणं जाव मंगलावत्तपुक्खलावत्तविजए दुहा विभयमाणी 2 अवसेसं तं चेव जं चेव गाहावईए / कहि णं भंते ! महाविदेहे वासे पुक्खलावत्ते णामं विजए पण्णत्ते ? गोयमा ! णीलवंतस्स दाहिणेणं सीयाए उत्तरेणं पंकावईए पुरत्थिमेणं एगसेलस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं पुक्खलावत्ते णामं विजए पण्णत्ते जहा कच्छविजए तहा भाणियव्वं जाव पुक्खले य इत्थ देवे महिडिए० पलिओवमडिइए परिवसइ, से एएणडेणं०, कहि णं भंते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए प० 1 गो० पुक्खलावत्तचक्कवट्टिविजयस्स पुरथिमेणं पुक्खलावईचकवट्टिविजयस्स पञ्चत्थिमेणं णीलवंतस्स दक्खिणेणं सीयाए उत्तरेणं एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते चित्तकूडगमेणं णेयव्वो जाव देवा आसयंति०, चत्तारि कूडा, तं०-सिद्धाययणकूडे एगसेलकूडे पुक्खलावत्तकूडे पुक्खलावईकूडे, कडाणं तं चेव पंचसइयं परिमाणं जाव एगसेले य० देवे महिड्डिए० / कहि णं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्वट्टिविजए पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं सीयाए उत्तरेणं उत्तरिल्लस्स सीयामुहवणस्स पञ्चत्थिमेणं एगसेलस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं महाविदेहे वासे पुक्खलावई णामं विजए पण्णत्ते, उत्तरदाहिणायए एवं जहा कच्छविजयस्स नाव पुक्खलावई य इत्थ देवे० परिवसइ, से एएणटेणं० / कहि णं भंते ! महाविदेहे वासे सीयाए महाणईए उत्तरिल्ले सीयामुहवणे णामं वणे प० ! गोयमा ! णीलवंतस्स दक्खिणेणं सीयाए उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चस्थिमेणं पुक्खलावइ. चक्कवट्टिविजयस्स पुरत्थिमेणं एत्थ णं सीयामुहवणे णामं वणे पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोयणसहस्साइं पंच य वाणउए जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स आयामेणं सीयाए महाणईए अंतेणं दो जोयणसहस्साइं णव य बावीसे जोयणसए विक्खंभेणं तयणंतरं च णं मायाए 2 परिहायमाणे 2 णीलवंतवासहरपव्वयंतेणं एग एगूणवीसइभागं जोयणस्स विक्खंभेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसण्डेणं संपरिक्खित्ते वण्णओ सीयामुहवणस्स जाव देवा आसयंति०, एवं उत्तरिल्लं पासं समत्तं / विजया भणिया। यहाणीओ इमाओ-खेमा 1 खेमपुरा 2 चेव, रिट्टा 3 रिट्ठपुरा 4 तहा। खग्गी 5 मंजूसा 6