SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ - जंबुद्दीवपण्णत्ती व. 4 मिमं णाणत्तं सव्ववेरुलियामए अवसिटुं तं चेव जाव गोयमा ! णव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे, गाहा-सिद्धे य मालवंते उत्तरकुरु कच्छसागरे रयए / सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे // 1 // कहि णं भंते ! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ? गोयमा !मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं मालबंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते पंच जोयणसयाई उड्डे उच्चत्तेणं अवसिटुं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं णेयव्वा, कूडसरिसणामया देवा, कहि णं भंते !मालवंते० सागरकूडे णामं कूडे पण्णत्ते ? गोयमा! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं पप्ण,त्ते पंच जोयणसयाई उहूं उच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा वृ.डा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं // 91 // कहि णं भंते ! मालवंते हरिम्सहकूडे णामं कूडे पण्णत्ते 1 गोयमा ! पुण्णभद्दस्स उत्तरेणं णीलवंतस्स दक्षिणेणं एत्थ णं हरिस्सहकूडे णामं कूडे पण्णत्ते एगं जोयणसहस्सं उड्ढे उच्चत्तेणं जमगप्पमाणेणं णेयव्वं, रायहाणी उत्तरेणं असंखेज्जे दीवे अण्णमि जम्बुद्दीवे दीवे उत्तरेणं बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहा णामं रायहाणी पण्णत्ता चरासीइं जोयणसहस्साई आयामविक्खभेणं बे जोयणसयसहस्साई पण्णष्टुिं च सहस्साई छ्य छत्तीसे जोयणसए परिक्खेवेणं, सेसं जहा चमरचंचाए रायहाणीए तहा पमाणं भाणियव्वं, महिडिए. महज्जुईए, से केण?णं भंते ! एवं वुच्चइ-मालवंते वक्खारपव्वए.२ 1 गोयमा ! मालवंते णं वक्खारपव्वए तत्थ तत्थ देसे 2 तहिं 2 बहवे सेरियागुम्मा णोमालियागुम्मा जाव मगदंतियागुम्मा, ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमेंति, जे णं तं मालवंतस्स वक्खारपव्वयस्स बहुसमरमणिज्जं भूमिभागं वायविधुयग्गसालामुक्कपुष्फपुंजोवयारकलियं करेंति, मालवंते य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ, से तेणटेणं गोयमा! एवं बुच्चइ० अंदुत्तरं च णं जाव णिच्चे // 92 // कहि णं भंते ? जम्बुद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपवयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे 2 महाविदेहे वासे कच्छे णामं विजए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलियंकसंठाणसंठिए गंगासिंधूहि महाणई हिं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy