SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ..678 अनंगपविट्ठसुत्ताणि . मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरथिमेणं एत्थ णं गंधमायणे वक्खारपब्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते, जं चेव चुलहिमवंते सिद्धाययणकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणियव्वं, एवं चैव विदिसाहिं तिण्णि कूडा भाणियव्वा, चउत्थे तइयस्स उत्तरपच्चत्थिमेणं पंचमस्स दाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहियक्खेसु भोगंकरभोगवईओ देवयाओ सेसेसु सरिसणामया देवा, छसुवि पासायवडेंसगा रायहाणीओ विदिसासु, से केणतुणं भंते ! एवं बुच्चइ-गंधमायणे वक्खारपव्वए 2 ? गो० ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहाणामए-कोट्ठपुडाण वा जाव पीसिजमाणाण वा उक्किरिजमाणाण चा विकिरिजमाणाण वा परिभुजमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिणिस्सवंति, भवे एयारूवे ? णो इणढे समढे, गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते, से एएणद्वेणं गोयमा ! एवं बुच्चइ-गंधमायणे वक्खारपव्वए 2, गंधमायणे य इत्थ देवे महिड्डिएपरिवसइ, अदुत्तरं च णं० सासए णामधेज्जे..||८॥ कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा प० ? गो० ! मंदररस पव्वयस्स उत्तरेणं णीलवंतस्स वासहरपव्ययस्स दक्षिणेणं गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया इक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स विक्खम्भेणंति, तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्ययं पुट्ठा, तंजहा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा एवं पच्चथिमिलाए जाव पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा तेवणं जोयणसहस्साई आयामेणंति, तीसे णं धणुं दाहिणेणं सहि जोयणसहस्साइं चत्तारि य अट्ठारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, उत्तरकुराए णं भंते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं पुव्ववणिया जच्चेव सुसमसुसमावत्तव्वया सच्चेव णेयव्वा जाव पउमगंधा 1 मियगंधा 2 अममा 3 सहा 4 तेयतली 5 सणिचारी 6 // 87|| कहि णं भंते ! उत्तरकराए 2 जमगा णामं दुवे पव्वया पण्णत्ता ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमंताओ अट्ठजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए सीयाए महाणईए उभओ कूले एत्थ णं जमगा णामं दुवे पव्वया पण्णत्ता जोयणसहस्सं उद्धं उच्चत्तेणं अड्डाइजाइं जोयणसयाई उव्वेहेणं मूले एगं जोयणसहस्सं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy