SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि चित्तविचित्तकूडे पव्वए णिसढदेवकुरुसूरसुलसविज्जुप्पभदहे य दुहा विभयमाणी 2 चउरासीए सलिलासहस्सेहिं आपूरेमाणी 2 भद्दसालवणं एज्जेमाणी 2 मंदरं पव्वयं दोहिं जोयणेहिं असंपत्ता पच्चत्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभं. वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्स पचत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी 2 एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए 2 सलिलासहस्सेहिं आपूरेमाणी 2 पंचहिं सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दालइत्ता पचत्थिमेणं लवणसमुदं समापेइ, सीओया णं महाणई फ्वहे पण्णासं जोयणाई विक्खंभेण जोयणं उव्वेहेणं, तयणतरं च णं मायाए 2 परिवङ्माणी परिवड्डमाणी मुहमूले पंच जोयणसयाइं विक्खंभेणं दस जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य षणसंडेहिं संपरिक्खित्ता। णिसढे णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! णव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे 1 णिसढकूडे 2 हरिवासकूडे 3 पुव्वविदेहकूडे 4 हरिकूडे 5 घिईकूडे 6 सीओयाकूडे 7 अवरविदेहकूडे 8 रुयगकूडे 9 जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खंभपरिक्खेवो पुव्ववण्णिओ रायहाणी य सच्चेव इहंपि णेयव्वा, से केणटेणं भंते ! एवं बुच्चइ-णिसहे वासहरपव्वए 2 ? गोयमा ! णिसहे णं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसमसंठाणसंठिया, णिसहे य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ, से तेण?णं गोयमा! एवं वुच्चइ-णिसहे वासहरपवए ... // 84 // कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते ? गोयमा! णीलवंतस्स वासहरपञ्चयस्स दक्खिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं पुरस्थिमलवणसमुद्दस्स पचत्थिमेणं पचत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे 2 महाविदेहे णामं वासे पण्णत्ते, पाईणपडीणायए उीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पच्चस्थिमिल्लाए कोडीए पच्चथिमिल्लं जाव पुढे तेत्तीसं जोयणसहस्साइं छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्स विक्खभेणंति, तस्स बाहा पुरथिमपच्चत्थिमेणं तेत्तीसं जोयणसहस्साई सत्त य सत्तसट्टे जोयणसए सत्त य एगूणवीसइभाए जोयणस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पञ्चत्थिमिलाए जाव "पुट्ठा एगं जो रणसयसहस्सं आयामेणंति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावण्णं जोयणसहस्साइं एगं च तेरसुत्तरं जोयणसयं सोलस य एगूण
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy