SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ....670 अनंगपविट्ठसुत्ताणि 2 ? गो० !... महाहिमवंतवासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खंभपरिक्खेवं पडुच्च ईसिं खुडतराए चेव हस्सतराए चेव णीयतराए चेव, चुलहिमवंते य इत्थ देवे महिडिए जाव पलिओवमट्टिइए परिवसइ, से एएणटेणं गो० ! एवं बुच्चइचुल्लहिमवंते वासहरपव्वए 2, अदुत्तरं च णं गो० ! चुलहिमवंतस्स० सासए णामधेज्जे पण्णत्ते जं ण कयाइ णासि 3 // 75 / / कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे प० ? गो० ! महाहिमवंतस्स वासहरपव्वयस्स दविखणेणं चुलहिमवंतस्स वासहरपब्वयस्स उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे पञ्चथिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे दोणि जोयणसहस्साई एगं च पंचुत्तरं जोयणसयं पंच य एगूणवीसइभाए जोयणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं छज्जोयणसहस्साई सत्त य पणपण्णे जोयणसए तिण्णि य एगूणवीसंइभाए जोयणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा पुरथिमिल्लाए कोड़ीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिलाए जाव पुट्ठा सत्ततीसं ज़ोयणसहस्साइं उच्च चउवत्तरे जोयणसए सोलस य एगूणवीसइभाए जोयणस्स किंचिविसेसूणे आयामेणं, तस्स धणु दाहिोणं अट्ठतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, हेमवयस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गो० ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं तइयसमाणुभावो णेयव्वोत्ति // 76 // कहि णं भंते ! हेमवए वासे सद्दावई णामं वट्टवेयडपव्वए पण्णत्ते ? गोयमा ! रोहियाए महाणईए पच्चत्थिमेणं रोहियंसाए महाणईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभाए एत्थ णं सद्दावई णामं वट्टवेयड्पव्वए पण्णत्ते एगं जोयणसहस्सं उर्दू उच्चत्तेणं अड्डाइजाइं जोयणसयाई उव्वेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोयणसहस्सं आयामविक्खंभेणं तिण्णि जोयणसहस्साई एगं च वावटुं जोयणसयं किंचिविसेसासाहियं परिक्खेवेणं पण्णत्ते, सव्वरयणामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वमसंडेणं सव्वओ समंता संपरिक्खित्ते, वेश्यावणसंडवण्णओ भाणियव्वो, सद्दावइस्स णं वट्टवेयड्पव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्भदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते बावढेि जोयणाई अद्धजोयणं च उढे उच्च
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy