SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 668 अनंगपविट्ठसुत्ताणि समाणी चोद्दससलिला अहे जगई पञ्चत्थिमेणं लवणसमुदं जाव समप्पेइ, सेसं तं चेव / तस्सणं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महाणई. पवूढा समाणी दोणि छावत्तरे जोयणसए छच्च एगूणवीसइभाए जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइएणं पवाएणं पवडइ, रोहियंसा णामं महाणई जओ पवडइ एत्थ णं महं एगा जिन्भिया पण्णत्ता, सा ण जिब्भिया जोयणं आयामेणं अद्धतेरसजोयणाई विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिया सव्ववइरामई अच्छा०, रोहियंसा महाणई जहिं पवडइ एत्थ णं महं एगे रोहियंसापवायकुंडे णामं कुंडे पण्णत्ते सवीसं जोयणसयं आयामविक्खंभेणं तिण्णि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दसजोयणाई उव्वेहेणं अच्छे कुंडवण्णओ जाव तोरणा, तस्स णं रोहियंसप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियंसा णामं दीवे पण्णत्ते, सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सब्वरयणामए अच्छे सण्हे सेसं तं चेव जाव भवणं अट्ठो य भाणियत्वो, तस्स णं रोहियंसप्पवायकुंडस्स उत्तरिल्लेगं तोरणेणं रोहियंसा महाणई पवूढा समाणी हेमवयं वासं एजमाणी 2 चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी 2 सद्दावइवट्टवेयडपव्वयं अद्धजोयणेणं असंपत्ता समाणी पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेइ, रोहियंसा णं० .पवहे अद्धतेरसजोयणाई विक्खंभेणं कोसं उव्वेहेणं तयणंतरं च णं मायाए 2 परिवठ्ठमाणी 2 मुहमूले पणवीसं जोयणसयं विक्खंभेणं अढाइजाइं जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता // 74|| चुल्लहिमवंते णं भंते ! वासहरपव्वए कइ कूडा प० ? गोयमा ! इक्कारस कूडा प०, तं०-सिद्धाययणकूडे 1 चुलहिमवंतकूडे 2 भरहकूडे 3 इलादेवीकूडे 4 गंगादेवीकूडे 5 सिरिकूडे 6 रोहियंसकूडे 7 सिंधुदेवीकूडे 8 सुरादेवीकूडे 9 हेमवयकूडे 10 वेसमणकूडे 11 / कहि णं भंते ! चुलहिमवंते वासहरपव्वए सिद्धाययणकूडे णामं कूडे प० 1 गोयमा ! पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं चुलहिमवंतकूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते पंच जोयणसयाई उडे उच्चत्तेणं मूले पंच जोयणसयाई विखंभेणं मज्झे तिण्णि य पण्णत्तरे जोयणसए विक्खंभेणं उप्पिं अड्डाइज्जे जोयणसए विक्खंभेणं मूले एगं जोयणसहस्सं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy