SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ कप्पसुत्तं-सिरिमहावीरचरियं 25 विइक्कंते समुजाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सञ्चदुक्खापहीणे, चंदे णामं से दो(दु)च्चे संवच्छरे,पीइवद्धणे मासे,णंदिवद्धणे पक्खे, अगिवेसे णामं से दिवसे उवसमित्ति पत्रुच्चइ, देवाणंदा णामं सा रयणी णिरतित्ति पवुच्चइ, अच्चे लवे, मुहुत्ते पाणू , थोवे सिद्धे, णागे करणे, सव्वट्ठसिद्धे मुहत्ते,साइणा णक्खत्तेणं जोगमुवागएणं कालगए विइक्कंते जाव सव्वदुक्खप्पहीणे / / 123-124 // रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पर्हःणे सा णं रयणी बहाह देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया यावि हुत्या / / 125 // रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणी बहूहिं देवे(हि य)हिं देवीहि य ओवयमाणेहिं उप्पयमाणेहिं य उप्पिं जलगमाणभूया कहकहगभूया यावि हुत्था ॥१२६॥ज रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदु खप्पहीणे तं रयणिं च णं जिट्ठस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स णायए पिजबंधणे वुच्छिण्णे अणंते अणुत्तरे जाव केवलवरणाणदंसणे समुप्पणे // 127 // ज रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणेतं स्यणिं च णं णव मल्लई णव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए पा(वा)राभो(ए)यं पोसहोववासं पट्टविंसु, गए से भावुज्जोए दबुज्जोयं करिस्सामो // 128 // जं रयाणि च णं समणे भगवं महावीरे जाव सव्वदुक्खापहीणे तं रयणिं च णं खुद्दाए भासरासी णाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मणक्खत्तं संकंते // 129 / / जप्पभिई च णं से खुद्दाए भासरासी महागहे दो. वाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मणव खत्तं संकंते तप्पमिइंच णं समणाणं णिग्गंथाणं णिग्गंथीण य णो उदिए उदिए पूयासकारे पवत्तइ / / 130 // जया णं से खुद्दाए नाव जम्मणक्खत्ताओ विइव कंते भविस्सइ तया णं समणाणं णिग्गंथाणं णिग्गंथीण य उदिए उदिए पूयासक्कारे भविस्सइ / / 131 / / जं रयणि च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथू अणुद्धरी णामं समुप्पण्णा, जा ठिया अचलमाणा छउमत्थाणं णिगंथाणं णिग्गंथीण य णो चक्खुफासं हव्वमागच्छइ, जा अठिया चलमाणा छउमत्थाणं णिग्गंथाणं णिग्गंथीण य चक्खुफासं हव्वमागच्छइ // 132 // नं पासित्ता बहूहिं णिग्गंथेहिं णिग्गंथीहि य भत्ताई पच्चक्खायाई,से किमाहु भंते ! (?)अजप्पभिई संजमे दुरारा(हे)हए भविस्सइ // 133 // तेणं कालेणं तेणं समएणं समणरस भगवओ महावीरस्स
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy