SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ 24 पढम परिसिठं अणुत्तरेणं णाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं महवेणं अणुत्तरे लाघवेणं अणुत्तराए खेतीए अणुत्तराए मुत्तीए अणुत्तराए गुतीए अणुत्तराए तुट्टीए अगुत्तरेणं सञ्चसंजमतवसुचरियसोवचियफलणिव्वाणमग्गेणं अपाणं भावमाणस्स दुवालपसंवच्छराई विइक्ताई, तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धम्स दसमीपक्खेण पाईणगामिणीए छायाए पोरिसीए अभिणिविट्टाए पमाणपत्ताए मुव्वएणं दिवसेणं विजएणं मुहुत्तेणं भियगामस्स णगरस्स बहिया उज्जुवालियाए णईए तीरे वेयावत्तस्म चेइयस्स अदूरसामंते सामागस्स गाहावइस्स कट्टकरणंसि सालपायवस्स अहे गोटोहियाए उक्क(डि)डुयणि सिजाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणए हत्युत्तराहिणखत्तेणं जोगमुवागएणं झाणंतरियाए बट्टमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पण्णे // 120 // तए णं समणे भगवं महावीरे अरहा जाए जिणे केवली सव्वण्णू सवदरिसी सदेवमणुयासुरस्म लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तक्कं मणोमाण सियं भुत्तं कडं पडिसेवियं आबीकम्मं रहोकम्म, अरहा अरहस्सभागी, तं तं कालं मणवयणकायनोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभाव जाणमाणे पासमाणे विहरइ // 121 // तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्टियगामं णीसाए पढम अंतरावासं वासावासं उवागए 1. चंपं च पिट्टचंपं च णीसाए तओ अंतरावासे वासावासं उवागए 4, वेसालिं णगरिं वाणियगामं च णीसाए दुवालस अंतरावासे वासावासं उवागए 16, रायगिह णगरं णालंदं च बाहिरियं णीसाए चउद्दस अंतरावासे वासावासं उवागए ३०,छ मिहि(लिया)लाए 36 दो भद्दियाए 38 एगं आलंभियाए 39 एगं सावत्थीए 40 एगं पणियभूमीए 45 एगं पावाए मज्झिमाए हन्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावास बासावासं उवागए 42 // 122 // तत्थ णं जे से पावाए मज्झिमाए हत्थिवालम्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले तस्स णं कत्तियबहुलस्स पण. रसीपक्खेणं जा सा चरमा रयणी तं रयणिं च णं समणे भगवं महावीरे कालगए 1 तेणं कालेणं तेणं समएणं /
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy