SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ कप्पसुत्तं-सिरिमहावीरचरियं 3 हि सि // 7-8 // से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्यणगमगुप्पत्ते रिउव्वेय जउवेयसामवेयअथव्वणवेय-इतिहासपंचमाणं णि (२)घंटुछट्ठाण संगोवंगाणं सरहम्साणं च उण्हं वेयाणं सारए, पारए (बारए), धारए, सडंगवी सट्टितं. तवि सारए, संखाणे [सिक्खाणे] सिक्खाकप्पे वागरणे छंदे णिरुत्ते जोइसामयणे अण्णेसु य बहुसु बंभण्णएसु परिव्वायएमु णएसु सुपरिणिहिए यावि भविस्सइ // 9 // तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा जाव आरुग्गतुहिद हाउयमंगलबल्लाण. कारगा णं तुमे देवाणुप्पिए ! सुमिणा दित्तिकट्ट भुज्जो 2 अणुवृहद // 10 // तए ण सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमढे सुच्चा णि सम्म हट्टट्ठ जाव हियया जाव करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट उसभदत्तं माहणं एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमय देवाणुप्पिया ! असंदिद्ध मेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया ! पडिच्चिय मेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्चे णं एस(अ)मटे से जहेयं तुम्भे वयहतिकट्ट ते सुमिणे सम्म पडिच्छइ 2 त्ता उसभदत्तेगां माहणेणं सद्धिं उरालाई माणुम्सगाई भोगभोगाई भुंजमाणी विहरइ // 11-12 // तेणं कालेणं तेण समएणं सक्के देविंदे देवराया वजपाणी पुरंदरे सय उ. सहरसक वे मध्वं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणसयमहम्माहिबई एरावणवाहणे सुरिंदे अस्यं परवन्थधरे आलइयमालमउडे णवहेमचार चित्तचंचलकुंडलबिलिहि माणर ले महिथिए महज्जुइए महावले महायसे महाणुभावे महासुक्खे भासुर(को)दी पलंबवणमालधरे सोहम्मे कप्पे सोहम्मवडिसए विमाणे सुहम्माए सभाए सवघं सि सीहामगंसि, से णं तत्थ बत्तीसाए विमाणावाससयसाहम्सीणं. चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणां, अहं अगम हि सीण सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिबईणं, चउण्हं च उरासी(ए)णं आयराखदेवसाहस्सीणं, अण्णसिं च बहूणं सोहम्मकप्पवासीणं वेमा णियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्त महत्तरगत आणाई सरसेणावच्चं कारेमाणे पालेमाणे महया हयणगीयवाइयतीतलतालतुतियण इंग पडपडहवाइयरवेणं दिव्बाई भोगभोगाई भुंजमाणे विहरइ / / 13 / / इमं च णं वेवलकापं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 विहरइ, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणभरहे माहणकुंडग्गामे यरे उसम
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy