________________ . अणुओगदारसुत्तं-खेत्तप्पमाणे भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं छ रयणीओ / उत्तर वे उब्विया जहा सोहम्मे तहा भाणियव्वा / जहा सणंकुमारे तहा माहिंदे वि “भाणियब्वा / बंभलंतगेतु भवधारणिज्जा-जहण्णेणं अंगुलम्स असंखेजहभाग, उक्को सेणं पंचरयणीओ / उत्तरवेउविया जहा सोहम्मे / महासुक्कसहस्सारेसु भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं चत्तारि रयणीओ। उत्तरवेउ. विया जहा सोहम्मे / आणयपाणयआरणअच्चुए सु चउसु वि भवधारणिजाजहण्णेण अंगुलस्स असंखेजइभागं, उवकोसेणं तिणि रयणीओ। उत्तरवेउविया जहा * सोहम्मे / गेजगदेवाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! एगे भवधारणिज्जे सरीरगे पण्णत्ते। से जहण्णेणं अंगुलस्स असंखेजहभागं, उक्कोसेणं दुण्णि रयणीओ। अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! एगे भवधारणिज्जे सरीरंगे पणत्ते। से जहण्णेणं अंगुलस्स असंखेजहभागं, उक्कोसेणं एगारयणी उ।से समासओ तिविहे पण्णत्ते। तं०-सूइअंगुले 1 पयरंगुले 2 घणंगुले 3 / एगंगुलायया एगपएसिया सेढी सूइअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले / एए सि गं सूरअगुलपयरंगुलघणं. गुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सत्वन्थोवे सूहअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे / सेत्तं उस्सेहरुले / से कि तं पमाणंगुले ? पमाणगुले-एगमेगस्स रणो चाउरंतच.वहिस्स अट्टसोणिए कागणीरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणसंटाणसटिए पप्णते, तस्स णं एगमेगा कोडी उस्सेहंगुलविखंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमागंगुलं भवइ। एएणं अंगुलपमाणेणं छ अंगुलाई पाओ, दुवालसअंगुलाई विहत्थी, दो विहत्थीओ=रयणी, दो रयणीओ=कुच्छी, दो कुच्छीओ= धणू, दो धणुसहस्साइं–गाउयं, चत्तारि गाउयाई-जोयणं / एएणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं णिरयाण णिरयावलीणं णिरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भाराणं विनयाणं वक्खाराणं वासाणं वासहराणं वासहरपब्वयाणं वेला(वलया)ण वेइयाणं दाराणं तोरणाणं दीवाण समुद्दाणं आयामविक्खभोच्चत्तोत्वेहपरिवखे वामविज्जति / से समासओ ति विहे पण्णत्ते। तं०सेढीअंगुले 1 पयरंगुले 2 घणंगुले 3 / असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेजएणं लोगो गुणिओ