SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 1194 अनंगपविट्ठसुत्ताणि ठवणावस्वयं 1 टवणावस्सयं-जं णं कट्टकम्मे वा, पोत्थकम्मे वा, चित्तकम्मे वा, लेप्पकम्मे वा, गंथिमे वा, वेढिमे वा, पूरिमे वा, संघाइमे वा, अक्खे वा, वराडए वा, एगो बा, अणेगो वा, सम्भावठवणा वा, असन्भावटवणा वा; 'आवस्सए' त्ति ठवणा ठविजइ / सेत्तं ठवणावस्सयं // 10 // णामट्ठवणाणं को पइविसेसो ? णामें आवकहियं, ठबणा इत्तरिया वा होजा, आवकहिया वा // 11 // से किं तं दव्यावस्सयं ? दव्वावस्सयं दुविहं पण्णत्तं / तंजहा-आगमओ य 1 गोआगमओ य 2 // 12 // से किं तं आगमओ दव्वाबस्सयं ! आगमओ दव्वावस्सयं-जस्स णं 'आवस्सए' त्ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं, णामसमं, घोससमं, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, अमिलियं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठोढविप्पमुक्कं, गुरुवायणोषगयं, से णं तत्थ वायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, णो अणुप्पेहाए / कम्हा ? 'अणुवओगो' दव्बमिति कटु / णेगमस्स णं एगो अणुवउत्तो, आगमओ एगं दव्वावस्सयं, दोणि अगुव उत्ता, आगमओ दोण्णि दव्वावस्सयाई, तिणि अणुवउत्ता, आगमओ तिण्णि दव्वावस्सयाई, एवं जावइया अणुवउत्ता भागमओ तावयाइं दवावस्सयाई। एवमेव ववहारस्स वि / संगहस्स णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दब्बावस्सयं दवावस्सयाणि वा, से एगे दवावस्सए / उज्जुसुयस्स एगो अणुब उत्तो आगमओ एग दवावस्सयं, पुहुत्तं णेच्छइ / तिण्हं सद्दणयाणं जाणए अणुवउत्त अवत्थु / कम्हा? जइ जाणए, अणुवउत्तं ण भवइ, जइ अणुवउत्तं, जाणए ण भवइ, तम्हा णस्थि आगमओ दवावस्सयं / सेत्तं आगमओ दव्वावस्सयं // 13-14 // से किं तं णोआगमओ दव्वावस्सयं ? णोआगमओ दवावस्सयंतिविहं पण्णत्तं / तंजहा-जाणयसरीरदव्वावस्सयं 1 भवियसरीरदव्वावस्सयं 2 जाणयसरीरभवियसरीरवहरित्तं दव्वावस्सयं 3 // 15 // से किं तं जाणयसरीरदव्वावस्सयं ? जाणयसरीरदव्वावस्सयं-'आवस्सए'त्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगय चुयचाविषचत्तदेहं, जीवविप्पजाँ, सिजागयं वा, संथारगयं वा, णिसीहियागयं वा, सिद्ध सिलातलगयं वा पासित्ता णं कोई भणे(वए)जा-अहो ! णं इमेणं सरीरसमुस्सएणं जिण दिटेणं भावेणं 'आवस्सए' त्ति पयं आधवियं, पण्णवियं, परूवियं, दंसिय, णिदंसियं, उवदंसियं / जहा को दिटुंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी / से तं जाणयसरीरदव्वावस्सयं // 16 // से किं तं भवियसरीरदव्वावरस्य ? भवियसरीरदव्वावस्सयं-जे जीवे जोणिजम्मणणिवखंते, इमेणं चेव आरए सरीर
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy