SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ नंदीसुत्तं-मणपज्जवणाणं 1175 पजत्तगसंखेजवासाउयकम्मभूमियगब्भववतियमणुस्साणं, असंजयसम्मद्दिटिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भववतियमणुस्साणं,संजयासंजयसम्मद्दिष्टिपत्तगसखेजवासाउयकम्मभूमियगब्भवक्कंतियमणुस्साएं ? गो० ! संजयसम्मद्दिट्टिपजत्तग खेजवासाउयकम्मभूमि यगम्भवक्कतियमणुस्साणं, णो असंजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमियगन्भवक्कंतियमणुस्साणं, णो संजयासंजयसम्मद्दिट्ठिपज. तगसंखेजवासाउयकम्मभूमियगब्भवक्कंतियमणुस्साणं / जइ संजयसम्मद्दिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगन्भवक्कंतियमणुस्साणं,किं पमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेजवांसाउयकम्मभूमियगब्भववतियमणुस्साणं अपमत्तसंजयसग्मद्दिटिपजत्तगसंखेजबासाउयकम्मभूमियगन्भववतियमणुस्साणं 1 गो० ! अपमत्तसंजयसम्मद्दिट्टिपजत्तगसंखेजवासाठयकम्मभूमियगब्भवक्कंतियमणुस्साणं, णो पमत्तसंजयसम्मद्दिट्टि पजत्तगसंखेजवासाउयकम्मभूमियगब्भवक्कंतियमणुस्साणं / मइ अपमत्तसंजयसम्म द्दिटिपजत्तगसंखेजवासाउयकम्मभूमियगम्भवक्कंतियमणुस्साण, किं इट्टीपत्तअपमत्त. संजयसम्मद्दिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगब्भववकंतियमणुस्साणं, अणिट्टीपत्तअपमत्त संजयसम्मद्दिटिपजत्तग संखेजवासाउयकम्मभूमिय-गब्भववतियमणुस्साणंगो०! इड्डीपत्तअपमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगब्भ. वक्कंतियमणुस्साणं, णो अणिड्डीपत्तअपमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगब्भवक्कंतियमणुस्साणं मणपजवणाणं समुप्पजइ।१७। तं च दुविहं उप्पजइ, तंजहा-उज्जुमई य विउलमई य, तं समासओ चउविहं पण्णत्तं, तं०-दव्वओ, खित्तओ, कालओ, भावओ / तत्थ दव्वओ गं उज्जुमई अणंते अणंतपए सिए खंधे नाणइ पासइ, ते चेब विउलमई अन्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ / खित्तओ णं उज्जुमई य नहण्णेणं अंगुलस्स असंखेजयभाग, उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्ले खुड्डगपयरे, उढे जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पण्णरससु कम्मभूमिसु तीसाए अकम्मभूमिसु छप्पण्णाए अंतरर्द वगेसु सण्णि. पंचेंदियाणं पजत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्डाइज्जेहि. मंगुलेहिं अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ / कालओ णं उज्जुमई जहण्णेणं पलिओवमस्स असंखिजयभागं उवकोसेणवि पलिओवमस्स असं. खिजयभागं अईयमणाग्यं वा कालं जाणइ पासइ, तं चैव विउलमई अब्भहियतरागं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy