SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 638 अनंगपविट्ठसुत्ताणि ममेयमाणत्तियं पञ्चप्पिणाहि // 46 // तए णं से आसमदोणमुहगामपट्टणपुरवर-खंधावारगिहावणविभागकुसले एगासीइपएसु सव्वेसु चेव वत्थूसु णेगगुणजाणए पंडिए विहिण्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोणिसु यः / आवासघरेसु य विभागकुसले छज्जे वेझे य दाणकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु य कालणाणे तहेव सद्दे वत्थुप्पएसे पहाणे गम्भिणिकण्णरुक्खवल्लिवेढियगुणदोसवियाणए गुणड्ढे सोलसपासायकरणकुसले चउसट्ठिविकप्पविस्थियमई णंदावत्ते य वद्धमाणे सोत्थियरुयग तह सव्वओभद्दसण्णिवेसे य बहुविसेसे उइंडियदेवकोट्ठदारुगिरिखायवाहणविभागकुसले-इय तरस बहुगुणड्ढे थवई रयणे णरिंदचंदस्स / तवसंजमणिविटे किं करवाणीतुवट्ठाई // 1 // सो देवकम्मविहिणा खंधावारं णरिंदवयणेणं / आवसहभवणकलियं करेइ सव्वं मुहुत्तेणं // 2 // करेत्ता पवरपोसहघरं करेइ 2 त्ता जेणेव भरहे राया जाव एयमाणत्तियं खिप्पामेव पञ्चप्पिणइ, सेसं तहेव जाव मजणघराओ पडिणिक्खमइ 2 त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 त्ता।४७/तए णं तं धरणि. तलगमणलहुं तओ बहुलक्खणपसत्थं हिमवंतकंदरंतरणिवायसंवड्डियचित्ततिणिसदलियं जंबूणयसुकयकूबरं कणयदंडियारं पुलयवरिंदणीलसासगपवालफलिहवररयणलेटुमणि. विद्दुमविभूसिय अडयालीसारर इयतवणिजपट्टसंगहियजुत्ततुंबं पंघसियपसियणिम्मियणवपट्टपुट्ठपरिणिट्ठियं विसिट्ठलट्ठणवलोहबद्धकम्मं हरिपहरणरयणसरिसचवकं कक्केय. णइंदणीलसासगसुसमाहियबद्धजालकडगं पसत्थविच्छिष्णसमधुरं पुखरं च गुत्तं सुकिरणतवणिजजुत्तकलियं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंड. लग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडियं कणगरयणचित्तं जुत्तं हलीमुहबलागगयदंतचंदमोत्तियतणसोल्लियकुंदकुडयवरसिंदुवारकंदलबरफेणणिगरहार-कासप्पगासधवलेहिं अमरमणपवणजइणचवलसिघगामीहिं चउहिं चामराकणगविभूसियंगेहिं तुरगेहिं सच्छत्तं सज्झयं सघंटं सपडागं सुकयसंधिकम्मं सुसमाहियसमरकणगगंभीर• तुल्लघोसं वरकुप्परं सुचक्कं वरणेमीमंडलं वरधारातोंडं वरखइरबद्धतुंबं वरकंचणभूसियं वरायरियणिम्मियं वरतुरगसंपउत्तं वरसारहिसुसंपन्गहियं वरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडियं कणयखिंखिणीजालसोभियं अउज्झं सोयामणि कणगतवियपंकयजासुयणजलणजलियसुयतोडरागं गुंजद्धबंधुजीवगरत हिंगुलगणिगर. सिंदूररुइलकुंकुमपारेवयचलगणयणकोइलदसणावरण-रइयाइरेगरत्तासोग-कणग-केसुय
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy