________________ दसवेयालियसुत्तं अ. 4 1051 ज्जिउं अज्झयणं धम्मपण्णत्ती // 1 // कयरा खलु सा छज्जीवणिया णामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपण्णत्ता सेयं मे अहिजिमउं अज्झयणं धम्मपण्णत्ती // 2 // इमा खलु सा छज्जीवणिया णामज्झयणं समणेणं भगवया महाबीरेण कासवेणं पवेइया सुअक्खाया सुपण्णत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपण्णत्ती / तंजहा-पुढविकाइया 1, आउकाइया 2, तेउकाइया 3, वाउकाइया 4, वणस्सइकाइया 5, तसकाइया 6 / पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्थपरिणएणं 1 / आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्थपरिणएणं 2 / तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्थपरिणएणं 3 / बाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्य. परिणएणं 4 / वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्थपरिणएणं / तंजहा-अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा, सम्मुच्छिमा, तणलया वणस्सइकाइया, सबीया, चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अण्णत्थ सत्थपरिणएणं 5 / से जे पुण इमे अणेगे बहवे तसा पाणा तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा, उब्भिया, उपवाइया, जेसिं केसिं च पाणाणं अभिक्कंतं, पडिक्कंतं, संकुचियं, पसारियं, स्यं, भंत, तसियं, पलाइयं, आगइगइविण्णाया, जे य कीडपयंगा, जा य कुंथुपिवीलिया, सव्वे बेइंदिया, सव्वे तेइंदिया, सव्वे चउरिदिया, सम्वे पंचिंदिया, सव्वे तिरिक्खजोणिया, सव्वे णेरइया, सव्वे मणुया, सव्वे देवा, सव्वे पाणा परमाहग्मिया, एसो खलु छट्टो ज वणिकाओ तसकाउत्ति पवुच्चइ 6 // 3 // इच्चेसिं छण्हं जीवणिकायाणं णेव सयं दंड समारंभिजा, णेवण्णेहिं दंडं समारंभाविजा, दंडं समारंभंते वि अण्णे ण समणुजाणिज्जा। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं ण करेमि ण कारवेमि करतं पि अण्णं ण समणुजाणामि / तस्स भंते ! पडिकमामि जिंदामि गरिहामि अपाणं वोसि. रामि // 4 // पढमे भंते ! महब्बए पाणाइवायाओ वेरमणं / सव्वं भंते ! पाणाइवायं पच्चक्खामि / से सुहुमं वा, बायरं वा, तसं वा, थावरं वा, णेव सयं पाणे अइवाइजा, वऽण्णेहिं पाणे अइवायाविजा, पाणे अइवायंते वि अण्णे ण समणुजाणिजा। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं ण करेमि ण कारवेमि करतं पि अण्णं ण समणुजाणामि / तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं वोसिरामि / पढमे भंते ! महव्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं