________________ 768 अनंगपविट्ठसुत्ताणि / णालिएरं भोच्चा कज्जं साधेति, महाहिं कसोति भोच्चा कज्ज साधेति, पुव्वाहि फगुणीहिं एलाफलं भोच्चा कज्ज साधेति, उत्तराफरगुणीहिं दुद्धेणं भोच्चा कज्जं साधेति, हत्थेण वत्थाणीएण भोचा कज्जं साधेति, चित्ताहिं मुग्गसूवेणं भोच्चा कज्जं साधेति, साइणा फलाइं भोचा कज्जं साधेति, विसाहाहिं आसित्तियाओ भोच्चा कज्जं साधेति, अणुराहाहिँ मिस्साकूरं भोच्चा कज्जं साधेति, जेट्ठाहिं लट्ठिएणं भोच्चा कज्ज साधेति, मूलेणं मूलगेणं भोच्चा कज्जं साधेति, पुयाहिं आसाढाहिं आमलगं भोच्चा कजं साधेति, उत्तराहिं आसाढाहिं बिल्लफलेहिं [णिम्मियं] भोच्चा कज्जं साधंति, अभी इणा पुप्फेहि [णिम्मियं भोचा कज्ज साधेति, सवणणं खीरेणं भाच्चा कज्ज साधेति, धणिट्ठाहिं जूसेणं भोच्चा कज्ज साधेति, सयमिसयाए तुवराउ भोच्चा कजं साधेति, पुव्वाहि पुट्टवयाहि कारियल्लएहिं भोच्चा कंज्ज साधेति, उत्तरापुट्ठवयाहि वंसरोयणं भोच्चा कज्ज साधेति, रेवई हिं सिंघाडगं भोच्चा कज्जं साधेति, अस्सिणीहि तित्तफलं भोच्चा कज्जं साधेति, भरणीहिं तिलतंडुलयं भोच्चा कज्ज साधेति, / / 49 // दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं // 10-17 / ता कहं ते चारा आहिताति वए जा ? तत्थ खलु इमे दुविहा चारा पण्णत्ता, तं०-आइच्चचारा य चंदचारा य, ता कहं ते चंदचारा आहिताति वए जा ! ता पंच संवच्छरिए गं जुगे अभीइणक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएइ, सवणे णक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढाणक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं ज़ोएइ / ता कहं ते आइच्चचारा आहितेति वएजा ? ता पंच संवच्छरिए णं जुगे अभीईणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढाणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ // 50 // दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं / / 10-18 // ता कहं ते मासा आहिताति वएजा ? ता एगमेगस्स णं संवच्छरस्स बारस मासा पण्णत्ता, तेसिं च दुविहा णामधेजा पण्णत्ता, तं०-लोइया य लोउत्तरिया य, तत्थ लोइया णामा०, तं-सावणे भद्दवए आसोए जाव आसाढे, लोउत्तरिया णामा०, तं०-अमिणंदे पइटे य, विजए पीइवद्धणे / सेज्जंसे य सिवे यावि, सिसिरेवि य हेमवं // 1 // णवमे वसंतमासे, दसमे कुसुमसंभवे / एक्कारसमे णिदाहो, वणविरोही य बारसे // 2 // 51 // दसमस्स पाहुडस्स एगणवीसइमं पाहुडपाहुडं समत्तं // 10-16 //