SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चंदपण्णत्ती पा. 8 781 मंदरस्स पव्वयस्स पुरन्यिमेणं जहण्णए दुवालसमुहत्ते दिवसे भवइ तया णं पचत्थिमेणवि जहण्णए दुवालसमुहुत्ते दिवसे भवइ, जया णं पञ्चत्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे 2 मंदरस्स० उत्तरदाहिणेणं उवकोसिया अट्ठारसमुहुत्ता राई भवइ, ता जया णं जंबुद्दीवे 2 दाहिणड्ढे वासाणं पढमे समए पडिवजइ तया णं उत्तरढ़ेवि वासाणं पढमे समए पडिवजइ, जया णं उत्तरड्डे वासाणं पढमे समए पडिवजइ तया णं जम्बुद्दीवे 2 मंदरस्स पव्वयस्स पुरत्थिमपञ्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवजइ, ता जया णं जम्बुद्दीवे 2 मंदरस्स पव्वयस्स पुरन्थिमेणं वासाणं पढमे समए पडिवजइ तया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजइ, जया णं पञ्चत्थिमेणं वासाणं पढमे समए पडिवजह तया णं जम्बुद्दीवे 2 मंदरउत्तरदाहिणेणं अणंतरपच्छाकडकालसयं सि वासाणं पढमे समए, पडिवण्णे भवइ, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणियव्वा, ता जया णं जम्बुद्दीवे 2 दाहिणढे पढमे अयणे पडिवजइ तया णं उत्तरदेवि पढमे अयणे पडिवजइ, जया णं उत्तरड्डे पढमे अयणे पडिवजइ तया णं दाहिणदेवि पढमे अयणे पडिवजइ, जया णं उत्तरढे पढमे अयणे पडिवजइ तया णं जम्बुद्दीवे 2 मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवजइ, ता जया णं जम्बुद्दीवे 2 मंदरस्स पवयस्स पुरथिमेणं पढमे अयणे पडिवज्जइ, तया णं पच्चत्थिमेणवि पढमे अयणे पडिवजइ, जया णं पञ्चत्थिमेणं पढमे अयणे पडिवजइ तया णं जम्बुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवइ, जहा अयणे तहा संवच्छरे जुगे वाससए, एवं वाससहस्से वाससयसहस्से पुदंगे पुत्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे, ता जया णं जम्बुद्दीवे 2 दाहिणड्डे उस्सप्पिणी पडिवजइ तया णं उत्तरदेवि उस्सप्पिणी पडिवजइ, जया णं उत्तरड्डे उस्सप्पिणी पडिवजइ तया णं जम्बुद्दीवे 2 मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेवत्थि उस्सप्पिणी णेव अस्थि ओसप्पिणी अवट्टिए णं तत्थ काले पण्णत्ते समणाउसो !0 एवं ओस्सप्पिणीवि / ता जया णं लवणे समुद्दे दाहिणढे दिवसे भवइ तया णं लवणसमुद्दे उत्तरडे० दिवसे भवइ, जया णं उत्तरड्डे दिवसे भवइ तया णं लवणसमुद्दे पुरस्थिमपञ्चत्थिमेणं राई भवइ, जहा जम्बूद्दीवे 2 तहेव जाव उस्सप्पिणी०, तहा धायइसंडे णं दीवे सूरिया उदीण० तहेव, ता जया णं धायइसंडे द.वे दाहिणड्डे
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy