SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चंदपण्णत्ती पा. 1 पा. 4 759 वएजा ? तत्थ खलु इमाओ छ पडिवत्तीओ पण्णत्ताओ, तंजहा-तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता एग जोयणसहस्सं एगं च चउतीसं जोयणंसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणत.सं जोयणसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु 3, एवं एगं दीवं एगं समुदं अण्णमण्णस्स अंतरं कह 4, एगे 'दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु 5, एगे "तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरति आहिताति वएजा एगे एवमाहंसु 6, वयं पुण एवं वयामो-ता पंच पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवड्माणा वा णिवड्डेमाणा वा सूरिया चारं चरंति० / तत्थ णं को हेऊ आहिएति वएजा 1 ता अयणं जंबूदीवे 2 जाव परिक्खेवेणं पण्णत्ते, ता जया णं एए दुवे सूरिया सव्वभंतरमंडलं उवसंकमित्ता चारं चरंति तया णं णवणउइजोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्ट चार चरंति आहितांति वएजा, तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ते णिक्खममाणा सूरिया णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अमितराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया अभिप्राणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छच्च पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएजा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, ते णिक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छच्चइक्कावण्णे जोयणसए णघ य एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएजा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहिँ एगढिभागमुहुत्तेहिं अहिया, एवं खलु एएणु
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy