SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 758 अनंगपविट्ठसुत्ताणि ता के ते चिण्णं पडिचरइ आहितेति वएजा ? तत्थ खलु इमे दुवे सूरिया पण्णत्ता, तंजहा-भारहे चेव सूरिए एखए चेव सूरिए, ता एए णं दुवे सूरिया पत्तेयं 2 तीसाए 2 मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति, सट्ठीए 2 मुहुत्तेहिं एगमेगं मंडलं संघायंति, ता णिक्खममाणा खलु एए दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एए दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं सयमेगं चोयालं, तत्थ के हेऊ०ति वएजा ? ता अयण्णं जंबूदीवे 2 जाव परिक्खेवेणं०, तत्थ णं अयं भारहए चेव सूरिए जंबूदीवस्स 2 पाईणपडीणाययउंदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता दाहिणपुरथिमिल्लसि चउभागमंडलंसि बाणउइं सूरियमयाइं जाइं अप्पणा चेव चिण्णाइं पडिचरइ, उत्तरपच्चस्थिमिल्लंसि चउभागमंडलंसि एक्काणउइं सूरियमयाइं जाइं सूरिए अप्पणो चेव चिण्णं पडिचरइ, तत्थ णं अयं भारहे सूरिए एरवयस्स सूरियस्स जंबूदीवस्स 2 पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरथिमिल्लंसि चउम्भागमंडलंसि बाणउइं सूरियमयाइं जाई सूरिए परस्स चिण्णं पडिचरइ, दाहिणपच्चथिमिल्लंसि चउभागमंडलंसि एगूणणउई सूरियमयाइं जाइं सूरिए परस्स चेव चिण्णं पडिचरइ, तत्थ णं अयं एरवए सूरिए जंबूदीवस्स 2 पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरथिमिल्लंसि चउब्भागमंडलंसि बाणउइं सूरियमयाइं जाव सूरिए अप्पणो चेव चिणं पडिचरइ,दाहिणपुरथिमिलंसि चउभागमंडलंसि एक्काणउई सूरियमयाइं जाई सूरिए अप्पणो चेव चिण्णं पडिचरइ, तत्थ णं अयं एवइए सूरिए भारहस्स सूरियस्स जंबूदीवस्स 2 पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडल चउवीसएणं सएणं छेत्ता दाहिणपचत्थिमिलंसि चउभागमंडलंसि बाणउइं सूरियमयाई सूरिए परस्स चिण्णं पडिचरइ, उत्तरपुरथिमिल्लंसि चउभागमंडलंसि एक्काणउई सूरियमयाइं जाइं सूरिए परस्स चेव चिण्णं पडिचरइ, ता णिक्खममाणा खलु एए दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एए दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, सयमेगं चोयालं / गाहाओ // 12 // पढमस्स पाहुडस्स तइयं पाहुडपाहुडं समत्तं / / 1.3 / / ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं कट्ट चारं चरति आहिताति
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy