________________ जंबुद्दीवपण्णत्ती वं. 1 दस दस जोयणाई विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहि दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णं पउमवरवेइयाओ अद्धजोयणं उड्डे उच्चत्तेणं पंच धणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ णेयव्यो, वणसंडा वि पउमवरवेइयासमगा आयामेणं वण्णओ। विजाहरसेढीणं भंते ! भूमीणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए-आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, तत्थ णं दाहिणिल्लाए विजाहरसेढीए गगणवल्लभपामोक्खा पण्णासं विजाहरणगरावासा पण्णत्ता, उत्तरिल्लाए विजाहरसेढीए रणेउरचक्वालपामोक्खा सहिँ विजाहरणगरावासा पण्णत्ता, एवमेव सपुव्वावरणं दाहिणिल्लाए उत्तरिल्लाए विजाहरसेढीए एगं दसुत्तरं विजाहरणगरावाससयं भवतीतिमक्खायं, ते विजाहरणगरा रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया जाव पडिरूवा, तेसु णं विजाहरणयरेसु विजाहररायाणो परिवसंति महयाहिमवंतमलयमंदरमहिंदसारा रायवण्णओ भाणियव्वो। विजाहरसेढीणं भंते ! मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! ते णं मणुया बहुसंघयणा बहुसंठाणा बहुउच्चत्तपजवा बहुआउपजवा जाव सव्वदुक्खाणमंतं करेंति, तासि णं विजाहरसेढीणं बहुसमरमणिजाओ भूमिभागाओ वेयवस्स पव्वयस्स उभओ पासिं दस दस जोयणाई उट्टे उप्पइत्ता एत्थ णं दुवे आभिओगसेढीओ पण्णत्ताओ, पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोयणाई विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ताओं वण्णओ दोण्ह वि पव्वयसमियाओ आयामेणं, आमिओगसेढीणं भंते ! केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा! बहसमरमणिज्जे भूमिभागे पण्णत्ते जाव तणेहिं उवसोभिए वण्णाइं जाव तणाणं सहोत्ति, तासि णं आभिओगसेढीणं तत्थ तत्थ देसे देसे तहिं तहिं जाव वाणमंतरा देवा य देवीओ य आसयंति सयंति जाव फलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति, तासु णं आभिओगसेढीसु सक्कस्स देविंदस्स देवरणो सोमजमवरुणवेसमणकाइयाणं आभिओगाणं देवाणं बहवे भवणा पण्णत्ता, ते णं भवणा बाहिं वट्टा अंतो चउरंसा वण्णओ जाव अच्छरघणसंघसंविकिण्णा जाव पडिरूवा, तत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइया बहवे आभिओगा देवा महिड्डिया महज्जुइया जाव महासुक्खा पलिओ