SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 5 मालवंतपरियाए णामं वट्टवेयडपव्वए प० जह चेव सदावह० तह. चेव मालवंतपरियाएवि, अट्ठो उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे य इत्थ देवे महिहिए...पलिओवमट्टिइए परिवसइ, से एएणटेणं० रायहाणी उक्तरेणाते / से केणतुणं भंते ! एवं बुच्चइ-हेरण्णवए वासे 2 1 गोयमा ! हेरण्णवए णं वासे रुप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे णिच्च हिरण दलइ णिच्चं हिरणं मुंचइ णिच्चं हिरणं पगासइ हेरण्ण वए य इत्थ देवे परिवसइ०, से एएणटेणंति / कहि णं भंते ! जम्बुद्दीवे दीवे सिहरी णामं वासहरपव्वर पण्णत्ते.? गोयमा! हेरण्णवयस्स उत्तरेणं एरावयस्स दाहिणेणं पुरत्थिमलवणसमुद्दस्स० पञ्चन्थिमलवणसमुद्दस्स पुरत्थिमेण, एवं जह चेव चुल्लहिमवंतो तह चेव सिहरीवि णवरं जीवा दाहिणेणं धणु उत्तरेणं अवसिटुं तं चेव पुण्डरीए दहे सुवण्णकूला महाणई दाहिणेणं णेयव्वा जहा रोहियंसा पुरत्थिमेणं. गच्छइ, एवं जह चेव गंगासिन्धुओ तह चेव रत्तारत्तवईओ णेयव्वाओ पुरस्थिमेणं रत्ता पच्चत्थिमेणं रत्तवई अवसिटुं तं चेव [अवसेसं भाणियन्वति / सिहरिम्मि णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गो० ! इक्कारस कूडा प०, तं०-सिद्धाययणकूडे 1 सिहरिकूडे 2 हेरण्णवयकूडे 3 सुर्वण्णकूलाकूडे 4 सुरादेवीकूडे 5 रत्ताकूडे 6 लच्छीकूडे 7 रत्तवईकूडे 8 इलादेवीकूडे 9 एरवयकूडे 10 तिगिच्छिकूडे 11 एवं सव्वेवि कूडा पंचसइया रायहाणीओ उत्तरेणं / से केणटेणं भंते ! एवमुच्चइ-सिहरिवासहरपव्वए 2 ? गोयमा ! सिहरिंमि वासहरपध्वए बहवे कूडा सिहरिसंठाणसंठिया सव्वरयणामया सिहरी य इत्थ देवे जावं परिवसइ, से तेण?णं०, कहि णं भंते ! जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते ? गोयमा! सिहरिस्स० उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते, खाणुबहुले कंटगबहुले एवं जच्चेव भरहस्स वत्तव्वया सच्चेव सव्वा णिखसेसा णेयव्वा सओअवणा सणिक्खमणा सपरिणिव्वाणा णवरं एरावओ चक्कवट्टी एरावओ देवो, से तेण?णं० एरावए वासे 2 // 111 // चउत्थो वक्खारो समत्तो / . पंचमो वक्खारो जया णं एकमेक्के चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पज्जति तेणं कालेणं तेणं समएणं अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरियाओ सएहिं 2 कूडेहिं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy