SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 76 रायपसेणइयं दोरे णाणामणिमए गंठी रयणामयाई पत्तगाई वेरुलियमए लिप्पासणे रिट्ठामए छंदणे तवणिजमई संकला रिट्ठामई मसी वइरामई लेहणी रिट्ठामयाई अक्खराई धम्मिए लेखे / ववसायसभाए णं उवरिं अट्ठट्ठ मंगलगा, तीसे णं ववसायसभाए उत्तरपुरस्थिमेणं एत्थ णं णंदा पुक्खरिणी पण्णत्ता हरयसरिसा तीसे णं गंदाए पुक्खरिणीए उत्तरपुरस्थिमेणं महेगे बलिपीढे पण्णत्ते सध्वरयणामए अच्छे जाव पडिरूवे // 37 // तेणं कालेणं तेणं समएणं सूरियामे देवे अहणोववण्णमित्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छइ, तंजहा-आहारपजत्तीए सरीरपजत्तीए इंदियपजत्तीए आणपाणपजत्तीए भासामणपजत्तीए, तएणं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पजत्तीभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था किं मे पुट्विं करणिजं ? किं मे पच्छा करणिजं ? किं मे पुदि सेयं ? किं मे पच्छा सेयं ? किं मे पुट्विं पि पच्छा वि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ ? तए णं तस्स सूरियाभरस देवस्स सामाणियपरिसोववण्णगा ‘देवा सूरियाभरस देवस्स इमेयारूवमज्झत्थियं जाव समुप्पण्णं समभिजाणित्ता जेणेव सूरियामे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविंति वद्धावित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं अट्ठसयं संणिखित्तं चिट्ठइ, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ संणिखित्ताओ चिटुंति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अचणिज्जाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुध्विं करणिजं तं एवं णं देवाणुप्पियाणं पच्छा करणिजं, तं एयं णं देवाणुप्पियाणं पुट्विं सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुट्विं पि पच्छा वि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ / तए णं से सूरियाभे देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमढे सोच्चा णिसम्म हतुट्ठ जाव हयहियए सयणिजाओ अब्भुटेइ अब्भुद्वित्ता उववायसभाओ पुरथिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव हरए तेणेव उवागच्छइ उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे 2 पुरथिमिल्लेणं तोरणेणं अणुपविसइ 2 त्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ 2 त्ता जलावगाहं जलमजणं करेइ 2 त्ता जलकिड्ड
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy