SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ .. 78 अनंगपविट्ठसुत्ताणि सकोरंटमल्लदामधवलाई आयवत्ताई सलीलं धारेमाणीओ धारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं उभओ पासे पत्तेयं पत्तेयं चामरधारपडिमाओ पण्णत्ताओ, ताओणं चामरधारपडिमाओ चंदप्पहवयरवेरुलियणाणामणिरयणखचियचित्तदंडाओ सुहुमरययदीहवालाओ संरवंककुंददगरयअमयमहियफेणपुंजसण्णिगासाओ धवलाओ चामराओ (गहाओ) सलिलं धारेमाणीओ धारेमाणीओ चिटुंति, तासि // जिणपडिमाणं पुरओ दो दो णागपडिमाओ जक्खपडिमाओ भूयपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति तासि णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुःफपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं झयाणं, अट्ठसयं धूवकडुच्छुयाणं संणिखित्तं चिट्ठइ, सिद्धायतणस्स णं उवरिं अट्ठट्ट मंगलगा झया छत्ताइच्छत्ता / तस्स णं सिद्धायतणस्स उत्तरपुरस्थिमे णं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अट्ट जोयणाई देवसयणिजं तहेव सयणिजवण्णओ अट्ठ मंगलगा झया छत्ताइच्छ्त्ता / तीसे णं उववायसभाए उत्तरपुरस्थिमेणं एत्थ गं महेगे हरए पण्णत्ते. एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्वंभेणं दस जोयणाइं उबेहेणं तहेव से णं हरए एगाए पउमवरवेइयाए एगेण वणसंडेण सव्वओ समंता संपरिक्खित्ते / तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पण्णत्ता / तस्स णं हरयस्स उत्तरपुरस्थिमेणं एत्थ णं महेगा अभिसेगसमा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिट्ठति, तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संणिखित्ते चिट्ठइ, अट्ठ मंगलगा तहेव / तीसे णं अभिसेगसभाए उत्तरपुरस्थिमेणं एत्थ णं अलंकारियसभा पण्णत्ता जहा सभा सुहम्मा, मणिपेढिया अट्ट जोयणाई सीहासणं सपरिवार, तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संणिखित्ते चिट्ठइ, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरस्थिमेणं एत्थ णं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा जाव सीहासणं सपरिवारं मणिपेढिया अट्ठ मंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थ महेगे पोत्थयरयणे सण्णिक्खित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रिट्ठामईओ कंबियाओ तवणिजमए
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy