SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 56 अनंगपविद्वसुत्ताणि विउव्वइ, पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त भद्दासणे विउव्वइ, तस्स गं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वद, तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ / तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वप्णावासे पण्णत्ते, से महाणामए अइरुग्गयस्स वा हेमंतियबालियसूरियस्स वा खयरिंगालाण वा रत्तिं पजलियाण वा जवाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वओ समंता संकुसुमियस्स, भवेयारूवे सिया?, णो इणंठे समठे,तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव जाव वण्णेणं पण्णत्ते, गंधो य फासो य जहा मणीणं / तए ण से आभिओगिए देवे दिव्वं जाणविमाणं विउव्वद 2 त्ता जेणेव सूरियामे -देवे तेणेव उवागच्छइ रत्ता सूरियामं देवं करयलपरिग्गहियं जाव पच्चप्पिणंति // 15 // तए णं से सूरियामे देवे आभिओगस्स देवस्स अंतिए एंयमनै सोचा णिसम्म हह भाव हियए दिव्वं जिणिंदाभिगमणजोगं उत्तरवेउब्वियरूवं विउव्वइ विउव्वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहि अणीएहिं, तंजहा-पंधव्वाणीएण य गट्टाणीएण य सद्धिं संपखुिडे तं दिव्वं जाणविमाण अणुपयाहिणीकरेमाणे पुरस्थिमिल्लेणं तिसोमाणपडिरूवएणं दुरूहइ दुरूहित्ता जेणेव सीहासणे तेणेव उवागच्छद्द उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णे / तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणा उत्तरिलेणं तिसोवाणपडिरूवएणं दुरूहंति दुरुहित्ता पत्तयं पत्तेयं पुत्वणत्येहिं भद्दासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति दुरूहित्ता पत्तेयं पत्तेयं पुवणत्येहिं भद्दासणेहिं णिसीयंति / तए णं तस्स सरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अदृह मंगलगा पुरओ अहाणुपुटवीए संपत्थिया, तंजहा-सोत्थियसिरिवच्छ जाव दप्पणा / तयणंतरं च णं पुण्णकलसभिंगार दिव्वा य छत्तपडागा सचामरा दसणरइया आलोयदरिसणिजा वाउडुयविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहन्ती पुरओ अहाणुपुवीए संपत्थिया / तयणंतरं च णं वेरुलियभिसंतविमलदण्डं पलम्बकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिम्गहियं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy