SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं वइरामयं अक्खाडगं विउव्वइ / तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेग मणिपेढियं विउब्वइ अह जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहलेणं सब्वमणिमयं अच्छं सहं जाव पडिरूवं / तीसे णं मणिपेढियाए उवरि एत्थ गं महेगं सीहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्तेतवणिजमया चकला रययामया सीहा सोवणिया पाया णाणामणिमयाई पायसीसगाई जंबूणयमयाई गत्ताई वइरामया संधी णाणामणिमए वेच्चे, से णं सीहासणे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं(सं)सारसारोवचियमणिरयणपायवीढे अत्थरगमिउमसूरगणवतयकुसंतलिम्बकेसरपञ्चत्थुयाभिरामे आईणगरूयबूरणवणीयतूलफासमउए सुविरइयरयताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंबुए सुरम्मे पासाईए 4 / तस्स णं सीहासणस्स उवरि एत्थ णं महेगं विजयदूसं विउव्वइ, संखंक(संख)कुंददगरयअमयमहियफेणपुंजसंणिगासं सव्वरयणामयं अच्छं सण्हं पासादीयं दरिसणिज अभिरुवं पडिरूवं / तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं महं एगं वयरामयं अंकुसं विउव्वइ, तस्सिं च णं वयरामयंसि अंकुसंसि कुंभिकं मुत्तादामं विउव्वइ / से णं कुंभिके मुत्तादामे अण्णेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं तदधुञ्चत्तपमाणेहिं सव्वओ समंता संपरिक्खित्ते / ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं 2 एइज्जमाणाणि 2 . पलंबमाणाणि 2 वदमाणाणि 2 उरालेणं मणुण्णेणं मणहरेणं कण्णमणणिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा 2 सिरीए अईव 2 उवसोभेमाणा चिट्ठति / तए णं से आभिओगिए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमे णं एत्थ णं सूरियाभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्स णं सीहासणस्स पुरथिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अम्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्स णं सीहासणस्स दाहिणपुरस्थिमेणं एत्थ णं सूरियामस्स देवस्स अभितरपरिसाए अण्हं देवसाहस्सीणं अह भद्दासणसाहरसीओ विउब्वइ, एवं दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वइ दाहिण. पञ्चस्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहसीओ
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy