SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 584 अनंगपविद्वमुत्तानि ज मंते ! देवाणं कायपरियारगाणं जाव मणपरियारगाणं, अपरियारगाण य कयरे कयरेहितो अप्पा वा 4 1 गोयमा ! सन्वत्थोवा देवा भपरियारगा, मणपरियारगा संखेजगुणा, सद्दपरियारगा असंखेजगुणा, रूवपरियारगा भसंखेजगुणा,फासपरियारगा असंखेजगुणा, कायपरियारगा असंखेजगुणा // 681 // पण्णवणाए भगवईए चउत्तीसइमं परियारणापयं समत्तं // पणतीसइमं वेयणापयं सीया य दव्व सरीरा साया तह वेयणा भवइ दुक्खा। अब्भुवगमोवक्कमिया णि दा य अणिदा य णायव्वा // 1 // सायमसायं सव्वे सुहं च दुक्खं अदुक्खमसुहं च / माणसरहियं विगलिंदिया उ सेसा दुविहमेव / / 2 / / कहविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता / तंजहा-सीया, उसिणा, सीओसिणा। णेरइया णं भंते ! किं सीयं वेयमं वेदेति, उसिणं वेयणं वेदेति, सीओसिणं वेयणं वेदेति ? गोयमा ! सीयं पि वेयणं वेदेति, उसिगं पि वेयणं वेदेति, णो सीओसिणं वेयणं वेदेति / केई एक्केवपुदवीए वेयणाओ भणंति / रयणप्पभांपुढविणेरइया णं भंते ! पुच्छा / गोयमा! णो सीयं वेयणं वेदेति, उसिणं वेयणं वेदेति, णो सीओसिणं वेयणं वेदेति, एवं जाव वालुयप्पभापुढविणेरइया / पंकप्पभापुढविणेरइयाणं पुच्छा। गोयमा ! सीयं पि वेयणं वेदेति, उसिणं पि वेयणं वेदेति, णो सीओसिणं वेयणं वेदेति / ते बहुयतरागा जे उसिणं वेयणं वेदेति, ते थोवतरागा जे सीयं वेयणं वेदेति / धूमप्पभाए एवं चेव दुविहा, णवरं ते बहुयतरागा जे सीयं वेयणं वेदेति, ते थोवतरागा जे उसिणं वेयणं वेदेति। तमाए य तमतमाए य सीयं वेयणं वेदेति, णो उसिणं वेयणं वेदेति, णो सीओसिणं वेयणं वेदेति / असुरकुमाराणं पुच्छा। गोयमा ! सीयं पि वेयणं वेदेति, उसिणं पि वेयणं वेदेति, सीओसिणं पि वेयणं वेदेति, एवं जाव वेमाणिया // 682 // कइविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा! चउव्विहा वेयणा पण्णत्ता / तंजहा-दव्वओ खेत्तओ कालओ भावओ। जेरइया गंभंते ! किं दव्वओ वेयणं वेदेति जाव भावओ वेयणं वेदेति ! गोयमा ! दव्वओ वि वयणं वेदेति जाव भावओ वि बेयणं वेदेति, एवं जाव वेमाणिया। कइविहा ण भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता। तंजहा-सारीरा,
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy