________________ . अनंगपविद्वसुत्ताणि चेइयाओ पडिणिक्खमंति पडिणिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणा 2 जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति 2 त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाति 2 त्ता तमाणत्तियं पच्चप्पिणंति // 10 // तए णं से सूरियामे देवे तेसिं आभिओगियाणं देवाणं अंतिए एयमझें सोचा णिसम्म हहतुह जाव हियए पायत्ताणियाहिवइं देवं सद्दावेइ सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसइं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे 2 महया 2 सद्देणं उग्घोसेमाणे 2 एवं वयाहि-आणवेइ णं'भो सूरियामे देवे गच्छइ णं भो सूरियामे देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेइए समणं भगवं महावीरं अभिवंदए, तुब्भेऽवि णं भो देवाणुप्पिया ! सविड्ढीए जाव णाइयरवेणं णियगपरिवालसद्धिं संपरिवुडा साइं 2 जाणविमाणाई दुरुढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउन्भवह // 11 // तए णं से पायत्ताणियाहिवई देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुटुं जाव हियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ २त्ता जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमंहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छइ 2 त्ता तं मेघोघरसियगंभीरमहुरसदं जोयणपरिमंडलं सुस्सर घंटं तिक्खुत्तो उल्लालेइ / तए णं तीसे मेघोघरसियगंभीरमहुरसद्दाए जोयणपरिमंडलाए सुसराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडावडियसद्दघंटापडिसुयासयसहस्संकुले जाए यावि होत्था / तए णं तेसिं सूरियाभविमाणवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्तणिच्चप्पमत्तविसयसुहमुच्छ्यिाणं सुस्सरघंटारवविउलबोलतुरियचवलपडिबोहणे कए समाणे घोसणकोउहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिबई देवे तंसि घंटारवंसि णिसंतपसंतंसि महया महया सद्देणं उग्घोसेमाणे उग्धोसेमाणे एवं वयासीहंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवेइ णं भो ! सूरियामे देवे गच्छद णं भो सूरियाभे देवे जंबुद्दीवं 2 भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तं तुम्भेऽवि णं देवाणुप्पिया ! सव्विड्ढीएं अकालपरि