SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 46 रायपसेणइयं दढपाणिपायपिट्ठेतरोरु(संघाय)परिणए घणणिचियवलियवदृखंधे चम्मेडगदुघणमुछियसमाहयगत्ते उरस्सबलसमण्णागए तलजमलजुयल(फलिहणिभ)बाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी पिउणसिम्पोवगए एगं महं सलागाहत्थगं वा दंडसंपुच्छणिं वा वेणुसलाइयं वा गहाय रायंगणं वा रायंतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उजाणं वा अतुरियमचवलमसंभंते णिरंतरं सुणिउणं सवओ समंता संपमजेजा, एवामेव तेऽवि सूरियाभस्स देवस्स आमि ओगिया देवा संवट्टयवाए विउव्वंति 2 त्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय 2 एगंते एडेंति 2 त्ता खिप्पामेव उवसमंति 2 त्ता दोच्चपि वेउव्वियसमुग्घाएणं समोहणंति 2 त्ता अब्भवद्दलए विउव्वंति 2 त्ता से जहाणामए भइगदारए सिया तरुणे जाव सिप्पोवगए एगं महं दगवारगं वा दंगकुंभगं वा दगथालगं वा दगकलसगं वा गहाय आरामं वा जाव पवं वा अतुरिय जाव सव्वओ समंता आवरिसेज्जा, एवामेव तेऽवि सूरियाभस्स देवस्स आभिओगिया देवा अब्भवद्दलए विउव्वंति 2 त्ता खिप्पामेव पतणतणायंति 2 त्ता खिप्पामेव विज्जुयायंति 2 त्ता समणस्स भगवओ महावीरस्स सब्बओ समंता जोयणपरिमंडलं णच्चोदगं णाइमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदगं (वास) वासंति वासेत्ता णिहयरयं णहरयं भहरयं उवसंतरयं पसंतरयं करेंति 2 त्ता खिप्पामेव उवसामंति २त्ता तच्चपि वेउव्दियसमुग्घाएणं समोहणंति 2 त्ता पुष्पवद्दलए विउव्वंति, से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं 'पुप्फछजियं वा पुप्फपडलगं वा पुप्फचंगेरियं वा गहाय रायंगणं वा जाव सव्वओ समंता कयग्गहगहियकरयलपव्भविप्पमुक्केणं दसद्धवणेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेजा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुष्पवद्दलए विउव्वंति 2 त्ता खिप्पामेव पतणतणायंति जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसवण्णकुसुमरस जाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुधुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्वं सुरवराभिगमणजोग्गं करंति कारयंति करेत्ताय कारवेत्ता य खिप्पामेव उवसामंति 2 त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो पाव वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसालवणाओ
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy