SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 538 अनंगपविट्ठसुत्ताणि णिव्वत्तणाहिगरणिया य। पाओसिया णं भंते ! किरिया कइविहा पण्णत्ता ? गोयमा! तिविहा पण्णत्ता / तंजहा-जेणं अप्पणो वा परस्स वा तदुभयस्स वां असुभं मणं, संपधारेइ, से तं पाओसिया किरिया / पारियावणिया णं भंते ! किरिया कइविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता। तंजहा-जेणं अप्पणो वा परस्स वा तदुभयस्स वा अस्सायं वेयणं उदीरेइ, सेत्तं पारियावणिया किरिया। पाणाइवायकिरिया णं भंते ! कहविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता। तंजहा-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ, सेत्तं पाणाइवायकिरिया // 582 // जीवा णं भंते ! किं सकिरिया अकिरिया ? गोयमा ! जीवा सकिरिया वि अकिरिया वि / से केणटेणं भंते ! एवं वुच्चइ-'जीवा सकिरिया वि अकिरिया वि' 1 गोयमा ! जीवा दुविहा पण्णत्ता / तंजहा-संसारसमावण्णगा य असंसारसमावण्णगा य / तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं अकिरिया। तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पण्णत्ता। तंजहा-सेलेसिपडिवण्णगा य असेलेसिपडिवण्णगा य / तत्थ णं जे ते सेलेसिपडिवण्णगा ते णं अकिरिया, तत्थ णं जे ते असेलेसिपडिवण्णगा ते णं सकिरिया, से तेणटेणं गोयमा! एवं बुच्चइ-'जीवा सकिरिया वि अकिरिया वि' // 583 / / अस्थि णं भंते ! जीवाणं पाणाइवाएंणं किरिया कजइ ! हंता गोयमा ! अस्थि / कम्हि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ ! गोयमा ! छसु जीवणिकाएसु / अस्थि णं भंते ! णेरइयाणं पाणाइवाएणं किरिया कजइ ? गोयमा ! एवं चेव / एवं णिरंतरं जाव वेमाणियाणं / अस्थि णं भंते ! जीवाणं मुमावाएणं किरिया कजइ ? हंता ! अस्थि / कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कजइ ? गोयमा! सव्वदव्वेसु, एवं णिरंतरं णेरइयाणं जाव वेमाणियाणं / अत्थि णं भंते ! जीवाणं अदिण्णादाणेणं किरिया कजइ ? हंता! अत्थि / कम्हि णं भंते ! जीवाणं अदिण्णादाणेणं किरिया कजइ ? गोयमा ! गहणधारणिजेसु दव्येमु, एवं णेरइयाणं णिरंतरं जाव वेमाणियाणं / अस्थि णं भंते ! जीवाणं मेहगेणं किरिया कजइ ! हंता! अस्थि / कम्हि णं भंते ! जीवाणं मेहणेणं किरिया कजइ ? गोयमा ! रूवेसु वा रूवसहगएसु वा दव्वेसु, एवं णेरइयाणं णिरंतरं जाव वेमाणियाणं / अस्थि णं भंते ! जीवाणं परिग्गहेणं किरिया कजइ ? हता! अस्थि / कम्हि णं भंते ! जीवाणं परिग्गहेणं किरिया कजइ ? गोयमा ! सव्वदव्वेसु एवं गैरइयाणं जाव वेमाणियाणं / एवं कोहेणं माणेणं मायाए लोभेणं पेजेणं दोसेणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy