SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प० 18 515 दंसणी दुविहे पण्णत्ते / तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपजवसिए। ओहिदंसणी णं पुच्छा / गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं दो छावट्ठीओ सागरोवमाणं साइरेगाओ / केवलदसणी णं पुच्छा। गोयमा! साइए अपजवसिए॥ दारं 11 // 543 // संजए णं भंते ! संजएत्ति पुच्छा। गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं देसूणं पुव्वकोडिं। असंजए ण भंते ! अमंजएत्ति पुच्छा। गोयमा ! असंजए तिविहे पण्णत्ते / तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपजवसिए, साइए वा सपजवसिए / तत्थ णं जे से साइए सपजवसिए से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अवटुं पोग्गलपरियट्टे देसूणं / संजयासंजए णं पुच्छा / गोयमा ! जहण्णणं अंतोमुद्दुत्तं उक्कोसेणं देसूर्ण पुव्वकोडिं / णोसंजए-णोअसंजए ण.संजयासंजए णं पुच्छा / गोयमा ! साइए अपजवसिए / दारं 12 // 544 // सागारोवओगोवउत्ते णं भंते ! पुच्छा / गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं . अणागारोवउत्ते वि एवं चेव / / दारं 13 // 545 / / आहारए णं भंते ! पुच्छा / गोयमा ! आहारए दुविहे पण्णत्ते / तंजहा-छउमत्थआहारए य केवलिआहारए य। छउमत्थाहारए णं भंते ! छउमत्थाहारएत्ति कालओ केच्चिरं होइ ? गोयमा ! जहणणं खुड्डागभवग्गहणं दुसमयऊणं, उक्कोसेणं असखेज कालं, असंखेजाओ उस्सप्पिणिओस प्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेजइभागं / केवलि आहारए णं भंते ! केवलिआहारएत्ति कालओ केवच्चिर होइ ? गोयमा ! जहणणेणं अंतोमुहत्तं, उक्कोसेणं देसूर्ण पुवकोडिं / अणाहारए णं भंते ! अणाहारएंत्ति कालओ केवच्चिरं होइ ? गोयमा! अणाहारए दुविहे पण्णत्ते / तंजहा-छउमत्थअणाहारए य केवलिअणाहारए य / छउमत्थअणाहारए णं भंते ! पुच्छा / गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं दो समया / केवलिअणाहारए णं भंते ! केवलि० 1 गोयमा ! केवलिअणाहारए दुविहे पण्णत्ते / तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य / सिद्ध केवलिअणाहारए णं पुच्छा / गोयमा ! साइए अपजवसिए / भवत्थकेवलिअणाहारए णं भंते ! पूच्छा / गोयमा ! भवत्थकेवलिअणाहारए दुविहे पण्णत्ते / तंजहा-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य / सजोगिभवत्थकेवलि. अणाहारए णं भंते ! पुच्छा। गोयमा ! अजहण्णमणुक्कोसेणं तिण्णि समया। अजोगिभवत्थकेवलिअणाहारए णं पुच्छा / गोयमा! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं // दारं 14 // 546 // भासए णं पुच्छा। गोयमा ! जहण्णेणं एगं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy