SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प० 13 463 अचरित्ती वि, चरित्ताचरित्ती वि, वेयपरिणामेणं इथिवेयगा वि, पुरिसवेयगा वि, णपुंसगवेयगा वि / मणुस्सा गइपरिणामेणं मणुस्सगइया, इंदियपरिणामेणं पंचिं. दिया, अणिदिया वि, कमायपरिणामेणं कोहकसाई वि जाव अकसाई वि, लेसापरिणामेणं कण्हलेसा वि जाव अलेसा चि, जोगपरिणामेणं मणजोगी वि जाव अजोगी वि, उवओगपरिणामेणं जहा णेरइया, णाणपरिणामेणं आमिणिबोहियणाणी वि जाव केवलणाणी वि, अण्णाणपरिणामेणं तिण्णि वि अण्णाणा, दंसणपरिणामेणं तिणि वि दंसणा, चरित्तपरिणामेणं चरित्ती वि अचरित्ती वि चरित्ताचरित्ती वि, वेयपरिणामेणं इत्थिवेयगा वि पुरिसवेयगा वि णपुंसगवेयगा वि अवेयगा वि / वाण. मंतरा गइपरिणामेणं देवगइया, जहा असुरकुमारा एवं जोइसिया वि, णवरं लेसापरिणामेणं तेउलेस्सा / वेमाणिया वि एवं चेव णवरं लेसापरिणामेणं तेउलेसा वि पम्हलेसा वि सुक्कलेसा वि, सेत्तं जीवपरिणामे // 416 // अजीवपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते / तंजहा-बंधणपरिणामे 1, गइपरिपामे 2, संठाणपरिणामे 3, भेयपरिणामे 4, वण्णपरिणामे 5, गंधपरिणामे 6, रसपरिणामे 7, फासपरिणामे 8, अगरुयलहुयपरिणामे 9, सद्दपरिणामे 10 // 417 // बंधणपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तंजहाणिद्धबंधणपरिणामे. लुक्खबंधणपरिणामे य / समणिद्धयाए बंधो ण होइ, समलुक्खयाए वि ण होइ / वेमायणिद्धलुक्खत्तणेण बधो उ खंधाणं // 1 // गिद्धस्स णिद्धेण दुयाहिए णं लुक्खस्स लुक्खेण दुयाहिए णं / गिद्धस्स लुक्खेण उवेइ बंधो जहण्णवजो विसमो समो वा ॥२॥गइपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तंजहा-फुसमाणगइपरिणामे य अफुसमाणगइपरिणामे य अहवा दीहगइपरिणामे य हस्सगइपरिणामे य 2 / संठाणपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे 3 / भेयपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते। तंजहा-खंडाभेयपरिणामे जाव उक्करियायपरिणामे 4 / वण्णपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते। तंजहा-कालवण्णपरिणामे जाव सुक्किलवण्णपरिणामे 5 / गंधपरिणामे णं भंते ! कइविहे पण्णत्ते 1 गोयमा ! दुविहे पण्णत्ते / तंजहा-सुभिगंधपरिणामे य दुन्भिगंधपरिणामे य 6 / रसपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तंजा-तित्तरसपरिणामे जाव
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy