________________ 352 अनंगपविट्ठसुत्ताणि पासाईया, दरिसणिजा, अभिरुवा, पडिरूवा / एत्थ णं जोइसियाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता / तिसु वि लोगस्स असंखेजहभागे / तत्थ णं बहवे जोइसिया देवा परिवसंति / तंजहा-बहस्सई, चंदा, सूरा, सुक्का, सणिच्छरा, राहू, धूमकेऊ, बुहा, अंगारगा, तत्ततवणिजकणगवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गइरइया अट्ठावीसइविहा णक्खत्तदेवयगणा, णाणासंठाणसंठियाओ पंचवण्णाओ तारयाओ ठियलेसाचारिणो, अविस्साममंडलगई, पत्तेयणामंकपागडियचिंधमउडा महिड्ढिया जाव पभासेमाणा / ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणे अणियाहिवईणं, साणं साणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहणं जोइसियाणं देवाणं देवीण य आहेवच्च जाव विहरति / चंदिमसूरिया इत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति, महिड्ढिया जाव पभासेमाणा। तेणं तत्थ साणं साणं जोइसियविमाणावाससयसहस्साणं, चउण्डं सामाणियसाहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति // 120 // कहि णं भंते ! वेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! वेमाणिया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्ढे चंदिमसूरियगहणक्खत्ततारारूवाणं बहूई जोयणसयाइं. बहुई जोयणसहस्साइं बहूई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड्ढे दूरं उप्पइत्ता एत्थ णं सोहम्मीसाणसणंकुमार-माहिंदबंभलोयलंतग-महासुक्कसहस्सारआणयपाणयआरणच्चुयगेवेजणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरासीइवि. माणावाससयसहस्सा सत्ताणउइं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खायं / ते णं विमाणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्टा, मट्ठा, णीरया, णिम्मला, णिप्पंका, णिकंकडच्छाया, सप्पभा, सस्सिरीया, सउज्जोया, पासाईया, दरिसणिज्जा, अभिरुवा, पडिरूवा / एत्थ णं वेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता / तिसु वि लोयस्स असंखेजइभागे / तत्थ णं बहवे वेमाणिया देवा परिवसति / तंजहासोहम्मीसाण सणंकुमार-माहिंदबंभलोग-लंतगमहासुक्क सहस्सार-आणयपाणयआरणच्चुयगेवेजणुत्तरोववाइया देवा, ते णं मिग-महिस-वराह-सीह-छगल-ददुरहय-गयवइ