________________ पण्णवणासुत्तं प० 2 353 भुयगखग्गउसभविडिम-पागडियचिंधमउडा,पसिढिलवरमउडकिरीडधारिणो,वरकुंडलुजोइयाणणा, मउडदित्तसिरया, रत्ताभा, पउमपम्हगोरा, सेया, सुहवण्णगंधफासा, उत्तमवेउविणो, पवरवत्थगंधमल्लाणुलेवणधरा, महिड्ढिया, महज्जुइया, महायसा, महाबला, महाणुभागा, महासोक्खा, हारविराइयवच्छा, कडयतुडियर्थभियभुया, अंगदकुंडलमट्टगंडतलकण्णपीढधारी, विचित्तहत्थाभरणा,विचित्तमालामउलिमउडा, कल्लाणगपवरवत्थपरिहिया,कल्लाणगपवरमल्लाणुलेवणा, भासुरबोंदी, पलंबवणमालधरा, दिव्वेणं वण्णेणं, दिव्वेणं गंधेणं, दिव्वेणं फासेणं, दिव्वेणं संघयणेणं, दिव्वेणं संठाणेणं दिव्वाए इड्ढीए, दिव्वाए जुईए, दिव्वाए पभाए, दिव्याए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसाए दस दिसाओ उजोवेमाणा, पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं तायत्तीसगाणं, साणं साणं लोगपालाणं, साणं साणं अग्गमहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अणियाहि. वईणं, साणं साणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति // 12 // कहि णं भंते ! सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सोहम्मगदेवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जाव उड्डं दूरं उप्पइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते / पाईणपडीणायए, उदीणदाहिणवित्थिण्णे, अद्धचंदसंठाणसंठिए, अच्चिमालिभासरासिवण्णाभे, असंखेजाओ जोयणकोडीओ असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, सव्वरयणामए, अच्छे जाव पडिरूवे / तत्थ णं सोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवंतीति मक्खायं / ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा / तेसि णं विमाणाणं बहुमज्झदेसभागे पंच वडिंसया पण्णत्ता, तंजहा-असोगवडिसए, सत्तवण्णवडिसए, चंपगवडिसए, चूयवडिसए, मज्झे इत्थ सोहम्मवडिंसए / ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा। एत्थ णं सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता / तिसु वि लोगस्स असंखेजइभागे / तत्थ णं बहवे सोहम्मगदेवा परिवसंति महिड्ढिया जाव पभासेमाणा। ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं,