________________ पण्णवणासूत्तं प०२ 351 पुण्णभद्दमाणिभद्दा,.रक्खसाणं भीममहाभीमा, किण्णराणं किण्णरकिंपुरिसा, किंपुरिसाणं सम्पुरिसमहापुरिसा, महोरगाणं अइकायमहाकाया, गंधव्वाणं गीयरइगीयजसा जाब विहरइ / काले य महाकाले सुरूवपडिरूवपुण्णभद्दे य / तह चेव माणिभद्दे भीमे य तहा महाभीमे // 1 // किण्णरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे / अइकायमहाकाए गीयरई चेव गीयजसे // 2 // 118 // कहि णं भंते ! अणवण्णियाणं देवाणं टाणा पण्णत्ता ? कहि णं भंते ! अणवणिया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि हेट्टा य एगं जोयणसयं सयं वजेत्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं अणवणियाणं देवाणं तिरियमसंखेजा गयरावाससयसहस्सा भवंतीति मक्खायं / ते णं जाव पडिरूवा / एत्थ णं अणवण्णियाणं देवाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे / तत्थ णं बहवे अणवणिया देवा परिवति / महिड्ढिया जहा पिसाया जाव विहरंति / सण्णिहियसामाणा इत्थ दुवे अणवण्णिदा अणवणियरायाणो परिवसंति / महिड्ढिया, एवं जहा कालमहाकालाणं दोण्हं पि दाहिणिल्लाणं उत्तरिल्लाण य भणिया तहा सण्णिहियसामाणाणं पि भाणियव्वा / संगहणीगाहा-अणवणिय-पणवष्णियइसिवाइय-भूयवाइया चेव। कंदिय महाकं दिय कोहंड पयंगए चेव॥१॥इमे इंदा-संणि हिया सामाणा धायविधाए इसी य इसिवाले / ईसरमहेसरे विय हवइ सुवच्छे विसाले य // 2 // हासे हासरई चेव सेए तहा भवे महासेए / पयए पयगवई विय णेयव्वा आणुपुवीए // 3 // 119 // कहि णं भंने ! जोइसियाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! जोइसिया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सत्तणउए जोयणसए उड्ढे उप्पइत्ता दसुत्तरजोयणसयबाहल्ले तिरियमसंखेजे जोइसविसए / एत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोइसियविमाणावाससयसहस्सा भवंतीति मक्खायं / ते णं विमाणा अद्धकविट्ठगसंठाणसंठिया, सव्वफालिहमया, अब्भुग्गयमूसियपहसिया इव विविहमणिकणगरवणभत्तिचित्ता, वाउछुयविजयवेजयंतीपडागाछत्ताइछत्तकलिया, तुंगा, गगणतलमहिलंघमाणसिहरा, जालंतररयण-पंजलुम्मिलियव्व मणिकणगथूभियागा, वियसियसयवत्तपुंडरीया, तिलयरयणड्ढचंदचित्ता,णाणामणिमयदामालंकिया, अंतो बहिं च सण्हा, तवणिजरुइलवालुयापत्थडा, सुहफासा, सस्सिरीया, सुरूवा,