SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 350 अनंगपविट्ठसुत्ताणि णट्टगीय-वाइयतंतीतलतालतुडिय-घणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा विहरंति // 116 // कहि णं भंते ! पिसायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! पिसाया देवा परिवसंति ? गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस्स उवरि एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वजित्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेजणयरावाससयसहस्सा भवंतीति मक्खायं / ते णं भोमेजणयरा बाहिं वट्टा जहा ओहिओ भवणवण्णओ तहा भाणियन्वो जाव पडि. रूवा / एत्थ णं पिसायाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेजइभागे / तत्थ बहवे पिसाया.देवा परिवसंति, महिड्ढिया जहा ओहिया जाव विहरंति / कालमहाकाला इत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति, महिड्डिया महज्जुइया जाव विहरंति // 117 // कहि णं भंते ! दाहिणिलाणं पिसायाणं देवाणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वजित्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेजा भोमेजणयरावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो जाव पडिरूवा / एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेजइभागे / तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति, महिडिया जहा ओहिया जाव विहरंति / काले एत्थ पिसाइंदे पिसायराया परिवसइ, महिड्ढिए जाव पभासेमाणे / से णं तत्थ तिरियमसंखेजाणं भोमेजणयरावाससयसहस्साणं, चउण्हं सामाणियसाहस्सीणं, चउण्ह य अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव विहरइ / उत्तरिल्लाणं पुच्छा। गोयमा ! जहेव दाहिणिल्लाणं वत्तव्वया तहेव उत्तरिल्लाणं पि / णवरं मंदरस्स पव्वयस्स उत्तरेणं / महाकाले एत्थ पिसाइंदे पिसायराया परिवसइ जाव विहरइ। एवं जहा पिसायाणं तहा भूयाणं पि जाव गंधव्वाणं / णवरं इंदेसु णाणत्तं भाणियव्वं इमेण विहिणा-भूयाणं सुरुवपडिरूवा, जक्खाणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy