________________ 338 अनंगपविट्टसुत्ताणि जोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता. हेट्ठा चेगं जोयण. सहस्सं वजित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभापुढवीणेरइयाणं तीसं णिरयावाससयसहस्सा भवंतीति मक्खायं / ते णं णरगा अंतो वट्टा,बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, णिच्चंधयारतमसा, ववगय-गहचंदसूर-णक्खत्तजोइस पहा, मेद-वसा पूयपडल-रुहिर-मंसचिखिल्ललित्ताणुलेवणतला, असुई[वीसा], परमदुन्भिगंधा, काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढवीणेरइयाणं पजत्तापजत्ताणं ठाणा पण्णत्ता, उववाएणं लोयस्स असंखेजहभागे, समुन्धाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजहभागे। तत्थ णं बहवे रयणप्पभापुढवीणेरइया परिवसंति / काला, कालोभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! / ते णं तत्थ णिच्च भीया, णिच्च तत्था, णिच्चं तसिया, णिच्च उद्विग्गा, णिच्च परममसुहसंबद्धं णरगभयं पञ्चणुभवमाणा विहरंति // 97 // कहि णं भंते ! सक्करप्पभापुढवीणेरइयाणं पज्जत्तापज़्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सकरप्पभापुढवीणेरइया परिवसंति ? गोयमा! सकरप्पभापुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि.एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सक्करप्पभापुढवीणेरइयाणं पणवीसं गिरयावाससयसहस्सा हवंतीति मक्खायं / ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, णिच्चधयारतमसा, ववगयगहचंदसूरणवखत्तजोइसियप्पहा,मेदवसा-पूयपडलरुहिर-मंसचिखिलालित्ताणुलेवणतला,असुई[वीसा], परमदुब्भिगंधा, काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा णरगा, असुभा गरगेसु वेयणाओ, एत्थ णं सकरप्पभापुढवीणेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता / उववाएणं०, समुग्घाएणं० सट्ठाणेणं लोगस्स असंखेज्जइभागे। तत्थ णं बहवे सकरप्पभापुढवीणेरइया परिवसति / काला, कालोभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! / ते णं तत्थ णिच्च भीया, णिच्च तत्था, णिच्च तसिया, णिच्च उव्विग्गा, णिच्च परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरंति // 98 // कहि णं भंते ! वालुयप्पभा. पुढवीणेरइयाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! वालुयप्पभापुटवीणेरइया परिवसंति ? गोयमा ! वालुयप्पभापुढवीए अहावीसुत्तरंजोयणसयसहस्स