SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि माणा जयरसई पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया / तयाऽणंतरं जच्चाणं तरमलिहायणाणं हरिमेलामउलमल्लियच्छाणं चुंचुच्चियललिपपुलियचलचवलचंचल गईणं लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहभंडगओचूलगथासगअहिलाणचामरगण्डपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अहसयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्टियं / तयाऽणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवलदंताणं कंचणकोसीपविदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अहसयं गयाणं पुरओ अहाणुपुवीए संपट्ठियं / तयाऽणंतरं संच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिंखिणीजालपरिखित्ताणं हेमवयचित्ततिणिसकणगणिजुत्तदारुयाणं कालायससुकयणेमिजंतकम्माणं सुसिलिट्वत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेयसारहिसुसंपग्गहियाणं (हेमजालग वक्खजाल खिंखिण्णेधंटाजाल परिक्खित्ताणं) बत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसजाणं अदृसयं रहाणं पुरओ अहाणुपुव्वीए संपट्टियं / तयाऽणंतरं च णं असिसत्तिकोंततोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं (सन्नद्धबद्धवम्मियकवयाणं उप्पीलियसरासगवट्टियाणं 'पिणद्धगेवेजविमलवरबद्धचिधंपट्टाणा गहिया उहप्पहरणाणं) पुरओ अहाणुपुव्वीए संपट्ठियं / तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे कुंडलउज्जोवियाणणे मउडदित्तसिरए णरसीहे णरवई णरिंदे णरवसहे मणुयरायवसभकप्पे अब्भहियरायतेयलच्छीए दिप्पमाणे हत्थिक्खंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उधुव्वमागीहिं 2 वेसमणो चेव णरवई अमरखईसण्णिभाइ इड्ढीए पहियकित्ती हयगयरहपवरजोहकलियाए चाउरंगिणी सेणाए समणुगम्ममाणमन्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए, तए णं तस्स कृणियस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसधरा उभओ पासिं णागा णागधरा पिडओ रहसंगल्लि / तए णं से कूणिए राया भंभसारपुत्ते अब्भुग्गयभिंगारे पम्गहियतालियंटे उच्छियसेयच्छ्त्ते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपगईहिं सव्वणायगेहिं सव्वतालायरेहि सव्वोरोहेहिं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दसण्णिणाएणं महया इड्ढीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy