________________ 23 ओववाइयसुत्तं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुखमुरवमुयंगदुंदुभिणिग्घोसणाइयरवेणं चंपाए णयरीए मझमज्झेणं णिग्गच्छइ // 30 // तए णं कूणियस्स रण्णो चंपाणगरि मज्झंमज्झेणं णिग्गच्छमाणस्स बहवे अत्थऽत्थिया कामत्थिया भोगत्थिा लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चकिया णंगलिया मुहमंगलिया वद्धमाणा गुस्समाणवा खंडियगणा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिँ मणोभिरामाहिं उरालाहिं कल्लाणाहिं सिवाहिं घण्णाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिजाहिं [हिययपल्हायणिजाहिँ मिय महुरगंभिरगाहिगाहिं अहसइयाहिं(अपुणरुक्ताहिँ) वग्गूहिं जयविजयमंगलसएहि अणवरयं अभिणंदंता य अभिथुणता य एवं वयासी-जय 2 गंदा ! जय 2 भद्दा ! भदं ते अजियं जिणाहि जिय(च)पालेहि जियमज्झे वसाहि / इंदो इव देवाणं चमरो इव असुराण धरणो इव मागाणं चंदो इव ताराणं भरहो इव मणुयाणं बहूइ वासाइं बहूई वाससयाई बहूई वाससहस्साई बहूई वाससयसहस्साइं अणहसमम्गो हतुट्ठो परमाउं पालयाहि इहजणसंपखुिडो चंपाए णयरीए अण्णेसिं च बहूणं गामागर-णयर-खेड-कब्बड-मडंब-दोणमुह-पट्टण-आसम-णिगमसंवाह-संणिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयणट्टगीयवाइयतंतीतलतालतुडियघणमुयंगपडुप्पवाइयरवेणं विउलाई भोगभोगाइं भुंजमाणे विहराहि त्ति-कटु जय जय सदं पउंजंति / तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहि पेच्छिजमाणे पेच्छिजमाणे हिययमालासहस्सेहिं अभिणंदिजमाणे 2 मणोरहमालासहस्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहिं अभिथुव्वमाणे 2 कंतिसोहग्गगुणेहि पत्थिजमाणे पत्थिजमाणे बहूणं णरणारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे 2 मंजुमंजुणा घोसेणं पडिबुज्झमाणे 2 भवणपंतिसहस्साई समइच्छमाणे 2 [तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं (महुरेणं) मणहरेणं जयसदुग्योसविसएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे, कंदरगिरि-विवर-कुहरगिरिवर पासादुद्ध-घण-भवण-देवकुल-सिंघाडग-तिग-चउक्क-चच्चरआरामुज्जाणकाणणसभापवापदेसदेसभागे पडिसद्द (डिंसुआ) सयसहस्ससंकुलं करेंति / हयहेसिय हत्थिगुलगुलाइय रघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयंते, सुगंधवरकुसुमचुण्णउन्विद्धवासरेणुकविलं णभं करते, कालागुरुकुंदुरुक्कतुरुक्कधूवणिवहेणजीवलोगमिव वासयंते, समंतओ खुभियचक्कवालं, पउरजणबालवुड्ढ-पमुइयतु