________________ ओववाइयसुत्तं चित्तंसि ण्हाणवीढं सि सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुप्फोदएहिं सुहोदएहिं पुणो 2 कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावमाणे पम्हलसुकुमालगंधकासाइयळूहियंगे सरससुरहिगोसीसचंदणाणुलित्तगत्ते / अहयसुमहग्धदूसरयणसुसंवुए सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारदहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोभे पिणद्धगेविजअंगुलिजगललियंगयललियकयाभरणे वरकडगतुडियथंभियभुए अहियरूवसस्सिरीए मुद्दियापिंगलंगुलिए कुंडलउजोविआणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणपडसुकयउत्तरिजे णाणामणिकणगरयणविमलमहरिहणिउणोवियमि सिमिसंतविरइयसुसिलिहविसिहलहआविद्धवीरवलए / किं बहुणा ? कप्परुक्खए चैव अलंकियविभूसिए णरवई सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचामरवालवीइयंगे मंगलजयसद्दकयालोए मजणघराओ पडिणिक्खमइ मजणघराउ पडिणिवखमित्ता अणेगगणणायगदंडणायगराईसरतलवरमाडंबियकोडुंबियइन्भसेठिसेणावइसत्थवाहदूयसंधिवालसद्धिं संपरिबुडे धवलमहामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे णरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई णरवई दुरुढे / तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं दुरुढस्स समाणस्स तप्पढमयाए इमे अदृहमंगलया पुरओ अहाणुपुव्वीए संपट्ठिया, तंजहा-सोवत्थिय सिरिवच्छ णंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण, तयाऽणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सन्नामरा दंसणरइयआलोयदरिसणिजा वाउद्धृयविजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुत्वीए संपट्ठिया, तयाऽणंतरं च णं वेरुलियभिसंतविमलदंड पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपायपीढं संपाउयाजोयसमाउत्तं बहु(दासीदास)किंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं / तयाऽणंतरं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पास गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कुतुवम्गाहा हडप्फग्गाहा पुरओ 'अहाणुपुव्वीए संपट्ठिया / तयाऽणंतरं बहवे डंडिणो मुंडिणो सिहंडिणो जडिणो पिंछिणो हासकरा डमरकरा चाटुकरा वादकरा कंदप्पकरा दवकरा कोक्कुइया किटिकरा वायंता गायंता हसंता णच्चंता भासंता सावेंता रक्खंता आलोयं च करे