SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि समुद्दस्स विजए णामं दारे पण्णत्ते ? गोयमा ! लवणसमुद्दस्स पुरथिमपेरंते धायइखंडस्स दीवस्स पुरथिमद्धस्स पच्चत्थिमेणं सीओयाए महाणईए उप्पिं एत्थ णं लवणस्स समुद्दस्स विजए णामं दारे पण्णत्ते अट्ठ जोयणाई उड्ढे उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयसरिसेवि [दारसरिसमेयंपि] रायहाणी पुरथिमेणं अण्णंमि लवणसमुद्दे // कहि णं भंते ! लवणसमुद्दे वेजयंते णामं दारे पण्णत्ते ? गोयमा ! लवणसमुद्दे दाहिणपेरंते धाय इसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं / एवं जयंतेवि, णवरि सीयाए महाणईए उप्पिं भाणियव्वे / एवं अपराजिएवि, णवरं दिसीभागो भाणियव्वो // लवणस्स णं भंते ! समुदस्स दारस्स य 2 एस णं केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! 'तिण्णेव सयसहस्सा पंचाणउइं भवे सहस्साइं। दो जोयणसय असिया कोसं दारंतरे लवणे // 1 // ' जाव अबाहाए अंतरे पण्णत्ते / लवणस्स णं पएसा धायइसंड दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइसंडेवि सो चेव गमो / लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता सो चेव विही; एवं धायइसंडेवि // से केणटेणं भंते ! एवं वुच्चइलवणसमुद्दे 21 गोयमा! लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडुए अप्पेजे बहूणं दुपयचउप्पयमियपसुपक्खिसरी सिवाणं गणत्थ तजोणियाणं सत्ताणं, सुट्ठिए एत्थ लवणाहिवई देवे महिड्ढिए पलिओवमट्टिइए, से णं तत्थ सामाणिय जाव लवणसमुद्दस्स सुट्टियाए रायहाणीए अण्णेसि जाव विहरइ, से एएणटेणं गो० ! एवं वुच्चइ लवणे णं समुद्दे 2, अदुत्तरं च णं गो०! लवणसमुद्दे सासए जाव णिच्चे॥१५४।। लवणे णं भंते ! समुद्दे कइ चंदा पभासिंसु वा पभासिति वा पभासिस्संति वा ? एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा 3 चत्तारि सूरिया तविंसु वा 3 बारसुत्तरं णक्खत्तसयं जोगं जोएंसु वा 3 तिण्णि बावण्णा महग्गहसया चारं चरिंसु वा 3 दुण्णि सयसहस्सा सत्तटुिं च सहस्सा णव य सया तारागणकोडाकोडीणं सोमं सोभिंसु वा 3 // 155 // कम्हा णं भंते / लवणसमुद्दे चाउद्दसट्टमुद्दिट्टपुणिमासिणीसु अइरेगं 2 वड्ढइ वा हायइ वा? गोयमा ! जंबुद्दीवस्स ण दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुहूं पंचाणउइ 2 जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केऊए जूवे ईसरे, ते णं महापायाला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मज्झे एगपए सियाए
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy