SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 230 अनंगपविट्ठसुत्ताणि खंभसयसंणिविठं जाव वण्णओ, तस्स णं भवणस्स तिदिसि तओ दारा पण्णत्ता पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उड्ढं उच्चत्तेणं अड्ढाइजाइं धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया. वरकणगथूभियागा जाव वणमालाउत्ति / तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा णामए-आलिंगपुक्खरेइ वा जाव मणीणं वण्णओ // तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता, पंचधणुसयाइं आयामविक्खंभेणं अड्ढाइजाइं धणुसयाइं बाहल्लेणं सव्वमणिमई० // तीसे णं मणिपेढियाए उवरि एत्थ णं एगे महं देवसयणिजे पण्णत्ते, देवसयणिजस्स वण्णओ // से णं पउमे अण्णेणं अट्ठसएणं तदद्धच्चत्तप्यमाणमेत्ताणं पउमाणं सव्वओ समंता संपरिक्खित्ते // ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाई उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई ते दस जोयणाइं सव्वग्गेणं पण्णत्ताई // तेसि णं पउमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वइरामया मूला जाव णाणामणिमया पुक्खरस्थिभुगा // ताओ णं कण्णियाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं बाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ // तासि ण कणियाणं उप्पिं बहुसमरमणिजा भूमिभागा जाव मणीणं वण्णो गंधो फासो // तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं णीलवंतद्दहकुमारस्स देवस्स चउण्हं सामाणियसाहरसीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, एवं सव्वो परिवारो गवरि पउमाणं भाणियव्यो / सेणं पउमे अण्णेहिं तिहिं पउमवरपरिक्खेवेहिं सव्वओ समंता संपरिक्खित्ते, तंजहा-अभितरेणं मज्झिमेणं बाहिरएणं, अभितरए णं पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ प०, मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ प०, बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ, एवामेव सपुव्वावरेणं एगा पउमकोडी वीसं च पउमसयसहस्सा भवंतीति मक्खाया॥ से णटेणं भंते ! एवं वुच्चइ-णीलवंत(हे दहे ? गोयमा ! णीलवंत(हे णं दहे तत्थ तत्थ० जाई उप्पलाइं जाव सयसहस्सपत्ताई णीलवंतप्पभाई णीलवंतवण्णाभाई णीलवंतद्दहकुमारे य एत्थ देवे जमगदेवगमो से तेणटेणं गोयमा! जाव णील. वंतदहे 2, णीलवंतस्स णं रायहाणी पुव्वाभिलावेणं एत्थ सो चेव गमो जाव णीलवंते देवे २॥१४९॥णीलवंतद्दहस्स णं० पुरथिमपच्चत्थिमेणं दस जोयणाई अबाहाए
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy