SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प० 3 231 एत्थ णं दस दस कंचणगपव्वया पण्णत्ता; ते णं कंचणगपव्वया एगमेगं जोयणसयं उड्ढं उच्चत्तेणं पणवीसं 2 जोयणाई उव्वेहेणं मूले एगमेगं जोयणसयं विक्खंभेणं मझे पण्णत्तरि जोयणाई आयामविक्खंभेणं उवरिं पण्णासं जोयणाइं विखंभेणं मूले तिण्णि सोले जोयणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे दोणि सत्ततीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एगं अट्ठावण्णं जोयणसयं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्वकंचणमया अच्छा जाव पडिरूवा पत्तेयं पत्तेय पउमवरवेइया. पत्तेयं पत्तेयं वणसंडपरिक्खित्ता / तेसि णं कंचणगपव्वयाणं उप्पिं बहुसमरमणिजे भूमिभागे जाव आसयंति०, तेसि णं० पत्तेयं 2 पासायवडेंसगा सड्ढवावडिं जोयणाई उड्ढे उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारं // से केणटेणं भंते ! एवं बुच्चइ-कंचणगपव्वया कंचणगपव्वया ? गोयमा! कंचणगेसु णं पव्वएसु तत्थ तत्थ० वावीसु०. उप्पलाई जाव कंचणगवण्णाभाई कंचणगा देवा महिड्ढिया जाव विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णमि जंबू० तहेव सव्वं भाणियव्वं // कहि णं भंते ! जंबुद्दीवे दीवे उत्तरकुराए कुराए उत्तरकुरुद्दहे णामं दहे पण्णत्ते ? गोयमा ! णीलवंतद्दहस्स दाहिणेणं अदृचोत्तीसे जोयणसए, एवं सो चेव गमो णेयवो जो णीलवंतद्दहस्स सव्वेसिंसरिसगो दहसरिसणामा य देवा, सव्वेसिं पुरथिमपञ्चस्थिमेणं कंचणगपव्वया दस 2 एगप्पमाणा उत्तरेणं रायहाणीओ अण्णंमि जंबुद्दीवे 2 / चंद(हे एरावणदहे मालवंतद्दहे एवं एक्केको णेयव्वो // 150 // कहि णं भंते ! उत्तरकुराए 2 जंबूसुदंसणाए जंबुपेढे णामं पेढे पण्णत्ते ? गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वखारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरस्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते पंचजोयणसयाई आयामविवखंभेणं पण्णरस एक्कासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तयाणंतरं च ण मायाए 2 पएसे परिहाणीए सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं पण्णत्ते सव्वजंबूणयामए अच्छे जाव पडिरूवे / से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ दोण्हवि। तस्स णं जंबुपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता तं चेव जाव
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy