________________ 228 अनंगपविट्ठसुत्ताणि य एगूणवीसइभाए जोयणस्स परिक्खेवेणं पण्णत्ते // उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिजे भूमिभागे. पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव एवं एगूरुयदीववत्तव्वया जाव देवलोगपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो !, णवरि इमं णाणत्तं-छधणुसहस्समूसिया दोछप्पण्णा पिठकरंडगसया अट्ठमभत्तस्स आहारट्टे समुप्पजइ तिण्णि पलिओवमाई देसूणाई पलिओवमस्सासंखिजइभागेण ऊणगाई जहणेणं, तिण्णि पलिओवमाइं उक्कोसेणं, एगूणपण्णराइंदियाइं अणुपालणा, सेसं जहा एगूरुयाणं / / उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसजंति, तंजहा-पम्हगंधा 1 मियगंधा 2 अम्ममा 3 सहा 4 तेयालीसा 5 सणिच्चारी 6 // 147 // कहि णं भंते ! उत्तरकुराए जमगा णामं दुवे पव्वया पण्णत्ता ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसए चत्तारि य सत्तभागे जोयणस्स अबाहाए सीयाए महाणईए (पुव्वपच्छिमेणं) उभओ कूले, इत्थ णं उत्तरकुराए 2 जमगा णामं दुवे पव्वया पण्णत्ता एगमेगं जोयणसहस्सं उड्ढे उच्चत्तेणं अड्ढाइजाइं जोयणसयाणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मज्झे अद्धट्ठमाइं जोयणसयाई आयामविक्खंभेणं उवरिं पंचजोयणसयाई आयामविक्खंभेणं मूले तिण्णि जोयणसहस्साई एगं च बावढि जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साइं तिण्णि य बावत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते उवरिं पण्णरस एक्कासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते, मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्वकणगामया अच्छा सण्हा जाव पडिरूवा पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ता. पत्तेयं पत्तेयं वणसंडपरिक्खित्ता, वण्णओ दोण्हवि, तेसि णं जमगपव्वयाणं उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते वण्णओ जाव आसयंति० // तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुभज्झदेसभाए पत्तेयं 2 पासायवडेंसगा पण्णत्ता, ते णं पासायव.सगा बावहिँ जोयणाई अद्धजोयणं च उड्ढे उच्चत्तेणं एकत्तीसंजोयणाई कोसं च विक्वंभेणं अब्भुग्गयमूसिया वण्णओ भूमिभागा उल्लोया दो जोयणाई मणिपेढियाओ वरसीहासणा सपरिवारा जाव जमगा चिट्ठति // से केणटेणं भंते ! एवं वुच्चइ-जमगा पव्वया 2 ? गोयमा ! जमगेसु णं पव्वएसु तत्थ तत्थ देसे 2. तहिं तहिं बहुईओ खुड्डाखुड्डियाओ बावीओ जाव बिलपंतियाओ,तासुणं खुड्डाखुड्डियासु जाव बिलपंति.