SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प०३ 153 जोयणसहस्सं अहल्लेणं पण्णत्ते, एवं जाव रिटे। इमीसे णं भंते ! रय० पु० पंकबहुले कंडे केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! चउरसीइजोयणसहस्साई बाहलेणं पण्णत्ते / इंमीसे णं भंते ! रय० पु० आवबहुले कंडे केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! असीइजोयणसहस्साइं बाहल्लेणं पण्णत्ते / इमीसे णं भंते ! रयणप्पभाए पु० घणोदही केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! वीसं जोयणसहस्साई बाहलेणं पणत्ते / इमीसे णं भंते ! रय. पु० घणवाए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! असंखेजाई जोयणसहस्साई वाहलेणं पण्णत्ते, एवं तणुवाएऽवि ओवासंतरेऽवि / सक्करप्प० भंते ! पु० घणोदही केवइयं बाहल्लेणं पण्णत्ते ? गोयमा! वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते / सक्करप्प० पु० वणवाए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! असंखे० जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवाएवि, ओवासंतरेवि जहा सक्करप्प० पु० एवं जाव अहेसत्तमा // 72 // इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए खेत्तच्छेएणं छिजमाणीए अत्थि दव्वाइं वण्णओ कालणीललोहियहालिद्दसुकिल्लाइं गंधओ सुरभिगंधाई दुब्भिगंधाइं रसओ तित्तकडुयकसायअंबिलमहुराई फासओ कक्खडमउयगरुयलहुसीयउसिणणिद्धलुक्खाइं संठाणओपरिमंडलवट्टतंसचउरंसआययसंठाणपरिणयाई अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाइं अण्णमण्णओगाढाई अण्णमण्णसिणेहपडिबद्धाइं अण्णमण्णघडत्ताए चिट्ठति ? हंता अस्थि / इमीसे णं भंते ! रयणप्पभाए पु०खरकंडस्स सोलसजोयणसहस्सबाहल्लम्स खेत्तच्छेएणं छिजमाणस्स अस्थि दव्वाइं वण्णओ काल जाव परिणयाइं ? हंता अस्थि / इमीसे णं भंते ! रयणप्प० पु० रयणणामगरस कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज० तं चेव जाव हंता अत्थि, एवं जाव रिट्ठस्स, इमीसे णं भंते ! रयणप्प० पु० पंकबहुलस्स कंडस्स चउरासीइजोयणसहस्सबाहल्लस्स खेत्ते तंचेव,एवं आवबहुलस्सवि असीइजोयणसहस्सबाहल्लस्स। इमीसे णं भंते ! रयणप्प० पु० घणोदहिस्स वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेएण तहेव / एवं घणवायस्स अंसखेजजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव / सक्करप्पभाए णं भंते ! पु० बत्तीसुत्तरजोयणसयसहस्सबाहलस्स खेत्तच्छेएण छिजमाणीए अत्थि दव्वाई वण्णओ जाव घडत्ताए चिट्ठति ? हंता अस्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहल्लस्स घणवायस्स असंखेजजोयणसहस्सबाहलस्स, एवं जाव ओवासंतरस्स, जहा सक्करप्पभाए एवं जाव अहेसत्तमाए // 73 / / इमा णं भंते ! रयणप्प० पु० किंसठिया पण्णत्ता ? गोयमा ! झल्लरिसंठिया पण्णत्ता /
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy