SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं 113 सण्णा जाव समोसरणे जहा तं जीवो तं सरीरं णो अण्णो जीवो अण्णं सरीरे / तयागंतरं च णं ममं पिउणो वि एसा सण्णा० / तयाणंतरं मम वि एसा सण्णा जाव * समोसरणे / तं णो खलु अहं बहुपुरिसपरंपरागयं कुलपिस्सियं दिहि छण्डेस्सामि"। तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“मा णं तुमं पएसी ! पच्छाणुताविए भवेजासि जहा व से पुरिसे अयहारए" | "के णं भंते ! से अयहारए ?" “पएसी ! से जहाणामए केइ पुरिसा अस्थत्थिया अत्थगवेसिया अत्थलद्धया अस्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभण्डमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अगामियं छिण्णावायं दीहमद्धं अडविं अणुपविट्ठा / तए णं ते पुरिसा तीसे अगामियाए अडवीए किंचि देसं अणुप्पत्ता समाणा एगं महं अयागरं पासंति अएणं सव्वओ समंता आइण्णं वित्थिणं सच्छडं उवच्छडं फुडं गाढं अवगाढं पासंति 2 त्ता हट्टतुट्ट जाव हियया अण्णमण्णं सद्दाति 2 त्ता एवं वयासी"एस णं देवाणुप्पिया ! अयभण्डे इट्टे कंते जाव मणामे / तं सेयं खलु देवाणुप्पिया! अम्हं अयभारए बंधित्तए" त्तिक? अण्णमण्णस्स एयमटुं पडिसुणेति २त्ता अयभारं बंधंति 2 त्ता अहाणुपुव्वीए संपत्थिया / तए णं ते पुरिसा तीसे अगामियाए जाव अडवीए किंचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासंति तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया ! तउयभण्डे जाव मणामे / अप्पेणं चेव तउएणं सुबहं अए लब्भइ / तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तउयभारए बंधित्तए' त्तिक? अण्णमण्णरस अंतिए एयमद्वं पडिसुणेति 2 त्ता अयभारं छड्डेति 2 त्ता तउयभारं बंधति / तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डित्ताए तउयभारं बंधित्तए / तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया ! तउयभण्डे जाव सुबहुं अए लब्भइ / तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तउयभारगं बंधाहि' / तए णं से पुरिसे एवं क्यासी'दूराहडे मे देवाणुप्पिया ! अए; चिराहडे मे देवाणुप्पिया! अए; अइगाढबंधणबद्धे मे देवाणुप्पिया ! अए, असिलिट्ठबंधणबद्धे मे देवाणुप्पिया ! अए, धणियबंधणबद्ध मे देवाणुप्पिया ! अए,णो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए।' तए ण ते पुरिसा तं पुरिसं जाहे णो संचाएंति बहहिं आघवणाहि य पण्णवणाहि य आघवित्तए वा पण्णवित्तए वा, तया अहाणुपुन्वीए संपत्थिया। एवं तम्बागरं रुप्पागरं सुवण्णागरं रयणागरं वइरागरं / तए णं ते पुरिसा जेणेव सया 2 जणवया जेणेव
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy