SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ - अनंगपविट्ठसुत्ताणि साई 2 णयराइं तेणेव उवागच्छंति 2 त्ता वइरविक्कणयं करेंति 2 त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हति २त्ता अट्ठतलमूसियवडिंसगे कारावेंति .हाया कयबलिकम्मा उप्पिं पासायवरगया फुट्टमाणेहिं मुइङ्गमत्थएहिं बत्तीसइबद्धएहिँ णाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिजमाणा उवगाइजमाणा उवलालिजमाणा इढे सद्दफरिस जाव विहरंति / तए णं से पुरिसे अयभारेण जेणेव सए णयरे तेणेव उवागच्छइ,अयविक्किणयं करेइ 2 त्ता तंसि अप्पमोल्लं सि णिहियं सि झीणपरिव्वए ते पुरिसे उंम्पिं पासायवरगए जाव विहरमाणे पासइ 2 त्ता एवं वयासी-'अहो णं अहं अधण्णो अपुण्णो अकयत्थो अकयलक्खणो हिरिसिरिपरिवजिए हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे / जइ णं अहं मित्ताण वा णाईण वा णियगाण वा वयणं सुणेतओ, तो णं अहं पि एवं चेव उप्पि पासायवरगए जाव विहरंतो।' से तेण?णं पएसी ! एवं वुच्चइ-मा णं तुमं पएसी ! पच्छाणुताविए भवेजासि जहा व से पुरिसे अयहारए" // 72 // एत्थ णं से पएसी राया संबुद्धे केसि कुमारसमणं वंदइ जाव एवं वयासी-“णो खलु भंते ! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारिए तं इच्छामि णं देवाणुप्पियाणं अंतिए केवलिपण्णत्तं धम्मं णिसामित्तए।" ' अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि / " धम्मकहा जहा चित्तस्स, तहेव गिहिधम्म पडिवजइ 2 त्ता जेणेव सेयविया णयरी तेणेव पहारेत्थ गमणाए // तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-"जाणासि तुमं पएसी ! कइ आयरिया पण्णत्ता ?"हंता जाणामि, तओ आयरिया पण्णत्ता / तं जही-कलायरिए सिप्पायरिए धम्मायरिए / " "जाणासि णं तुम पएसी ! तेसिं तिण्हं आयरियाणं कस्स का विणयपडिवत्ती पउंजियव्वा ?" " हंता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमजणं वा करेजा पुरओ पुप्फाणि वा आणवेजा मजावेजा मण्डावेजा भोयावेजा वा, विउलं जीवियारिहं पीइदाणं दलएजा, पुत्ताणुपुत्तियं वित्तिं कप्पेजा। जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेजा णमंसेजा सक्कारेजा संमाणेजा कल्लाणं मङ्गलं देवयं चेइयं पज्जुवासेजा, फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेजा, पाडिहारिएणं पीढफलगसेजासंथारएणं उवणिमंतेजा।" एवं च ताव तुमं पएसी ! एवं जाणासि, तहा वि णं तुमं ममं वामंवामेणं जाव वट्टित्ता ममं एयमढें अक्खामित्ता जेणेव सेयविया णयरी तेणेव पहारेत्थ गमणाए।” तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-“एवं खलु भंते ! मम एयारूवे
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy