________________ अनंगपविट्ठसुत्ताणि . चित्ते सारही केसि कुमारसमणं दोच्चं पि तच्चं पि एवं वयासी-“एवं खलु अहं भंते ! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव विसजिए तं .चेव जाव समोसरह णं भंते ! तुब्भे सेयवियं णयरिं" / तए णं केसी कुमारसमणे चित्तेणं सारहिणा दोच्चं पि तच्चं पि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी“चित्ता ! से जहाणामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे / से गूणं चित्ता ! से वणसंडे बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसिवाणं अभिगमणिजे ?" हंता अभिगमणिजे" / तंसि च णं चित्ता ! वणसंडंसि बहवे भिलंगा णाम पावस उणा परिवसंति जे णं तेसिं बहूणे दुपयचउप्ययमियपसुपक्खिसिरी सिवाणं ठियाणं चेव मंससोणियं आहारेति / से.णूणं चित्ता ! से वणसंडे तेसि णं बहूणं दुपय जाव सिरीसिवाणं अभिगमणिजे ?" “णो" ति / "कम्हा णं?" "भंते ! सोवसग्गे।" "एवामेव चित्ता ! तुब्भं पि सेयवियाए णयरीए पएसी णामं राया परिवसइ अहम्मिए जाव णो सम्मं करभरवित्तिं पवत्तेइ / तं कहं णं अहं चित्ता ! सेयवियाए णयरीए समोसरिस्सामि ? | तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी-" किं णं भंते ! तुब्भं पएसिणा रण्णा कायव्वं 1 अस्थि णं भंते ! सेयवियाए णयरीए अण्णे बहवे ईसरतलवर जाव सत्थवाहप्पभिइओ जे णं देवाणुप्पियं वंदिस्संति जाव पज्जुवासिस्संति, विउलं असणं पाणं खाइमं साइमं पडिलाभेस्संति, पाडिहारिएण पीढफलगसेजासंथारेणं उवणिमंतिस्संति / " तए णं से केसी कुमारसमणे चित्तं सारहिं एवं वयासी-"अवि याइ चित्ता! समोसरिस्सामो” // 52 // तए णं से चित्ते सारही केसि कुमारसमणं वंदइ णमंसई वं० 2 त्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयाओ पडिमिक्खमइ 2 त्ता जेणेव सावत्थी णयरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ 2 त्ता कोडुम्बियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-"खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह" / जहा सेयवियाए णयरीए णिग्गच्छइ तहेव जाव वसमाणे कुणालाजणवयस्स मज्झंमज्झेणं जेणेव केइयअद्धे जणवए जेणेव सेयविया णयरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ 2 त्ता उजाणपालए सद्दावेइ 2 त्ता एवं वयासी-" जया णं देवाणुप्पिया! पासावच्चिजे केसी णाम कुमारसमणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिजा, तया णं तुब्भे देवाणुप्पिया ! केसि कुमारसमणं वंदिजाह णमंसिजाह वं० 2 त्ता अहापडिरूवं उग्गहं अणुजाणेजाह