________________ जैनगोता। परिग्रहः स्याल्ललनाङ्गसङ्गो, स्वीये पराक्येऽपि समानमेतत् / ततः श्रुते तद्वतपाठ एवं, विभिन्न उक्तो मुनिभिर्द्वयोस्तु / भवेद्विरक्तियतिनां बहिर्द्धा-दानाद् द्वयोश्चात्र समागमः कृतः // 35 // त्रिधा त्रिधा यतिनामिदं पुनः, श्राद्धास्तु विविधैरभिग्रहैः / अणुव्रतेऽत्रास्त्यतिचारभावना द्विधैकधाश्रित्य धुरंधुरोदिताः // 3 // जैनः सम्यग विशदमनसा संस्तुवीताप्तवर्ग, यावज्जीवं धरति शिवदं ब्रह्मचर्यं परांश्च / श्राद्धान् काँश्चिद् व्रतरतिमनसः शक्तितस्तद्वतश्च, संसाराब्धौ जनुरिदमनघं दुर्लभं प्राप्तुमेतत् // 37 // . इति द्वाविंशोऽध्यायः / / त्रयोविंशोऽध्यायः / (अपरिग्रहव्रताधिकारः ) जैनः स एव मनुते गतकिञ्चनं यो, ___ मोक्षाध्वसाधनपटुं निजमुक्तिसिद्धयै (रागद्विषादिकृतमेतदपूर्वजालम् ) यस्मिन्नरेश्वरसुरेश्वरसन्ततिः स्यात्, प्राप्तावतारमृतिसङ्कलिताऽघपूर्णा // 1 // अन्ये ग्रहाः परिमिताभ्रविचारिणः स्युः, ___ कालं चरन्ति निजराशिगतास्तु तं तम् / वक्रां गतिं क्वचिदमी दधते स्वराशौ, किन्त्वेष सर्वविषमो ग्रह उग्ररूपः // 2 //