________________ जैनगीता। शास्त्र विबुध्यं तदपि वितथोक्तिलीना . मन्धानुकार उदितेऽर्थकरे मणौ हा ! // 34 // त्यक्त्वा राज्यं राष्ट्रकोशादि दीप्तं, हत्वा मोहं निष्कषायं प्रयातः / कैवल्यं सन् देशयामास तीर्थ, तल्लुम्पन् हा [ भवगतिरमणो ] निर्धनो देवतुष्टौ // 35 / / एवं सत्ययमं सुधर्मपदगं मत्वा सदा तन्मना, यो जैनः स भवेद्भवेच्च मुनिषु प्राप्तप्रमोदोदयः / तद्वत्सु प्रभुतापदेषु निहताघेषु प्रकृष्टां स्तुति, सर्वेषु स्वजनेषु मुत्कलमना यो वर्णयेत् सर्वदा // 36 / / इति विंशोऽध्यायः // / एकविंशोऽध्यायः / ( अस्तेयव्रताधिकारः) जनोऽसौ मनुते तृतीययमने त्यागं परं दुष्करं, यत्म्यादर्पणमन्तरार्थधरणं तस्याहंदुक्त्याश्रितम् / घेत्तद् गृह्यत आत्मलाभरसिदत्तं तदीशैहुंदा, . न स्यादोषभरस्ततोऽतिबहुलो वज्यं ततो धार्मिकैः || चौर्य त्याज्यतया मतं परमतः सर्व तथाप्येतक विप्रेणाहतकादि नोदितमिदं सौस्थ्यं न तस्येक्ष्यते / यद् व्यवहारपरायणेन गदितं चेद् गृह्यते सार्घकं, ____चौरोऽसाविति नो कथेत्तृणमुखेऽदत्ते गृहीते जनः // 2 // ग्राह्ये च धार्येऽपि भवेददत्ता-दानं तदीशेन यदा न दत्तम् / रहावलेगुह्यत उद्धृतं न, तृणाद्यपि लेखकृते ह्यदत्तम्